________________
ममु.
ग्रम् . . (३) सुवर्णस्तेयादीनि पापानि कृत्वा पश्चाद्राज-। (४) समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टद्रव्यसितिनिटाटा मनष्याः सन्तः प्रतिबन्धकटारिताभावा- दानेन यो विषमं व्यवहरति, सममूल्यं द्रव्यं दत्त्वा पूर्वार्जितपुण्यवशेन साधवः सुकृतकारिण इव स्वर्ग | यः कस्यचिद्बहुमूल्यं कस्यचिदल्पमूल्यमिति विषमं गच्छन्ति । एवं प्रायश्चित्तवद्दण्डस्यापि पापक्षयहेतुत्व- ( मूल्यं गृह्णाति, सोऽनुबन्धविशेषापेक्षया प्रथमसाहस मुक्तम्।
मध्यमसाहसं वा दण्डं प्राप्नुयात् ।
ममु. प्रकाशतस्करदण्डाः
(५) समैः सममूल्यदातृभिः नानापुरुषैः सह सैमैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा।
उत्कृष्टापकृष्टविषमद्रव्यदानेन यो व्यवहरति असौ पूर्व
| साहसं प्राप्नोति । समैर्वा द्रव्यैः केतव्यैर्मल्यतो विषम स प्राप्नुयाद्दमं पूर्व नरो मध्यममेव वा ॥
चरन् योऽधिकमूल्यं गृह्णन् मध्यमसाहसं प्राप्नोतीत्यर्थः । (१) येषां द्रव्याणां समत्वेन विनिमय उक्तो यथा
हलायुधस्त विनिमयप्रवृत्तयोरेकतरस्यार्थित्वं ज्ञात्वा 'तिला धान्येन तत्समाः' इति (मस्मृ.१११९४)।
अल्पमल्येन बहुमल्यस्य विनिमयव्यवहारं विषम तत्र यदि विषममाचरति, व्यवहारार्थ तिल दत्त्वा
यश्चरति, यो वा क्रेतुरर्थिताविशेषं ज्ञात्वा अल्पमूल्यं बहुधान्यं व्रीह्यादि गृह्णीयात् , असति वा विनिमये
वस्तु बहुमल्येन विक्रीणीते, स धनापेक्षया प्रथमं साहसं मूल्यत: क्रयव्यवहारेण व्रीह्यादिधान्येभ्योऽधिकेन मूल्येन
मध्यमं साहसं वा दण्ड्य इत्याह । विर. २९६ कीणाति । अथवा कस्यचिदुत्तरीयमुपबहणमस्ति विक्रेतव्यं,
(६) समैः साधारणैर्वस्तुभिर्विषमं विलक्षणं वस्तु कस्यचिदन्तरे शाटका:, तत्र यस्योपबहणमस्ति तस्यान्तर
परिवर्तेन मूल्येन वा गृह्णन् षष्ठभागहानौ सार्धपणशतद्वयं, उपयुज्यन्ते, उपबर्हणेन च ते सममूलाः, तत्र तदीयां
पञ्चमादिभागहानौ तु पञ्चपणशतं दमं दाप्य इत्यर्थः । कार्यवत्तां ज्ञात्वा समत्वेन न ददात्यधिकमूल्यं गृह्णाति,
विचि. १२५ स उच्यते समैर्विषमं चरति मूल्येन, तयोः केतुर्विक्रेतुश्च
(७) द्वयोः सकाशात् समं मूल्यं तयोरेकस्योत्कृष्टतौ दण्डौ, चरति मूल्यत इत्येकार्थः, तथैव वाशब्दोऽ
मन्यस्यापकृष्टं पण्यं वैषम्येण ददान: पूर्वसाहसं दाप्य: । स्मिन्पक्षे पादपूरण एव । प्रथममध्यमोक्त्या क्रयविक्रयौ
समे द्रव्ये केतव्ये कचिदधिकं मूल्यं वैषम्येण गृह्णन् विकल्पिती द्रव्यसारापेक्षया ।
मेधा.
मध्यमसाहसं दाप्य इत्यर्थ इति रत्नाकरः । (२) समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टविषय
विनिमयप्रवृत्तयोः क्रयप्रवृत्तयोर्वा द्वयोरेकतरस्यार्थित्वं द्रव्यदानेन यो व्यवहरत्यसौ पूर्वसाहसं प्राप्नोति । समे
ज्ञात्वाऽल्पमूल्येन बहुमल्यं परिवर्तयन् अल्पमूल्ये विक्रेये च द्रव्ये बह्वल्पं च मूल्यमाददानो मध्यमसाहसमित्यर्थः ।
बहुमल्यं गलन् पूर्वसाहसं मध्यमसाहसं वा धनापेक्षया अप. २।२४४
दाप्य इत्यर्थ इति हलायुधः । (३) समैजुशीलैः विषमं वक्रं विचरेत् व्यवहारं
__ अत्र पूर्वव्याख्याने पूर्वमध्यमसाहसयोर्या विषमकुर्यात् । मल्यतो विषमं चरेत् अधिकं गृह्णीयात् ।
| व्यवस्था श्रूयते साऽपहृतद्रव्यन्यूनाधिकभावमादाय व्यवहारमात्रे पूर्व दमम् । मूल्यतो मध्यमम् । मवि.
समर्थनीया अन्यथा अदृष्टार्थत्वापातात् । (१) मस्मृ. ९।२८७ स प्रा ( समा ) [ ममेव ( म एव )
दवि. ९०-९१ Notel by Jha ]; अपु. २२७१५६-७ ( समैश्च विषमं
(८) समपण्ये मानतुलादिना यो विषमं चरेत् , यो यो दा चरते मूल्यतोऽपि वा। समाप्नुयान्नरः पूर्व दमं मध्यममेव
वा मूल्यतो विषमं चरेत् , पूर्व दमं प्रथमं साहसम् । वा॥); अप. २०२४४; व्यक. ११०; विर. २९६ द्वै (द्वा); विचि. १२५ मेव वा ( मेव च ); दवि. ९० हिं (श्च )
नन्द. यस्तु ( यत्र ) द्वै ( द्वा ); सेतु. २३०; समु. १५९ चरेद्वा
अंबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च । ( कारयेत् )..
मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ।। (१) मस्मृ. ९।२९१ ग., घ., बीजोत्क्रष्टा ( बीजोत्कृष्टं )