SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ - दण्डमतिका कुल्लूकभट्टः-देहदण्डों मारणमिति । प्रमापणं द्विविधं - आचार्यादिदण्ड्यविचारः . शुद्धं मिश्रं च । तयोः शुद्धं द्विविधमविचित्र विचित्रं | आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च । च, तत्राविचित्रं खड्गपातादिकृतं, विचित्रं शूलारोपणा- एतेषामपराधे तु दण्डो नैव विधीयते ॥ दिविचित्रोपायप्रयुक्तं; मिश्रं अङ्गच्छेदादिपूर्वकं मिश्रणं | तच्छारीरार्थदण्डयोर्निषेधार्थ न पुनर्दण्डमात्रस्य । च दण्डान्तराणामपि यथायथमूहनीयम् । दवि.२१ स्मृच.१२६ महापातकयुक्तोऽपि न विप्रो वधमर्हति। 'मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनि । निर्वासनाङ्कने मौण्डधं तस्य कुर्यात्नराधिपः ॥ यथोक्तं तस्य तत्कुयोदनुक्तं साधु कल्पितम् ॥ कामकृतविषयमेतत् । निर्वासनादिदण्डे कृतेऽप्यत्र दण्डप्रायश्चित्तयोर्विकल्पः दोषो नापैति उत्तमसाहसकल्पापराधत्वात् । स्मृच.३२४ शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता । शारीरदण्डप्रत्याम्नायद्रव्यम् । दासस्य नार्थदण्डः । प्रायश्चित्तं च दण्डश्च ताभ्यां सा द्विविधा स्मृता ।। ___धनदण्डादाने निर्वासनदण्डः । दण्डसंशाः बंधार्हः सुवर्णशतं दमं दाप्यस्तु पूरुषः । कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः। अङ्गच्छेदाहकस्त्वध संदंशाहस्तदर्धकम् ॥ पणानां ग्रहणं तु स्यात्तन्मूल्यं वाऽथ राजनि ।। ताडनं बन्धनं चैव तथैव च विडम्बनम्। (१) ( 'अपराधेषु नियतमाहुर्गाीयमानवाः' इति एष दण्डो हिदासस्य नार्थदण्डो बृहस्पतिः ॥ | वक्ष्यमाणश्लोकार्धमन्तर्भाव्य व्याचष्टे) यस्यापराधस्य साक्षिलेख्यानुमानेन सम्यग् दिव्येन वा जितः । । संख्याविशेषवान्न दण्डः प्रकल्पितः, तत्र संख्याया - यो न दद्यादेयदमं स निर्वास्यस्ततः पुरात्॥ | आकाङ्क्षायां पणो ग्राह्यः, पणमूल्यं वेति गार्गीयमानवा 'जित इति निर्णीतदोषपुरुषमात्रपरं न्यायसाम्यात् ।। आहुः । पारिजाते तु आहुराम्भीयमानवा इति पठितम् । एवं च साक्षिलेख्येत्यादिकमपि प्रमाणमात्रपरम् । वाका- अम्भिर्नाम मुनिः तन्मानवास्तस्य शिष्या इति व्याख्यारोऽनास्थायां, देयं विवादविषयीभूतं दममपराधमूलकं | तम् । विर.६५२ . दण्डम् । दवि.६९ | (२) अपराधेष्वित्यादि तृतीयमधु रत्नाकरे पठितं कात्यायन: तच्चिन्त्यं, तदर्थविसंवादात् तस्योत्तरार्धेन चैकवाक्यतया दण्ड्यस्यादण्डने अदण्ड्यस्य दण्डने च दोषः वक्ष्यमाणत्वात् । दवि.३० राजानो मन्त्रिणश्चैव विशेषादेनमाप्नुयुः। । माषः पादो द्विपादो वा दण्डो यत्र प्रकल्पितः । अशासनात्तु पापानां नतानां दण्डधारणात् ॥ | अनिर्दिष्टं तु सौवर्ण माषकं तत्र कल्पयेत् ॥ एनमिति छान्दसप्रयोगस्तेन पापमित्यर्थः । अथवा | (१) स्मृच.१२६ धे तु (धेषु); विर.६२९; पमा.२०६; प्रक्रान्तमधर्ममित्यर्थः । क्वचिदेन इति ऋजुरेव पाठः। दवि.५८ स्मृचवत् । सेतु.३२५ न्धवा (लका), प्रका.७९; नतानां विनीतानां अदण्ड्यानामिति यावत् । दवि.६ | समु.६९. (२) विर.६२९; दवि.५७ मि (पि) नि (नाम्) पू.. (१) स्मृच.१२४ पू.: १२५, ३२४; विर.६३४ ने (नं); पमा.२१० ने मौण्डयं तस्य (करणे मौण्ड्य); दवि. सेतु.३२६ नि (नां); समु.६२ नि (नाम् ). ४६, सवि.४७४ (=) स्य (च्च); विता.८८; बाल.२। (३) स्मृच.१२८ प्रका.८१७ समु.७०. २६ सेतु.३२६, प्रका.७८, समु.१५७. (४) स्मृच.३४,१२७ विर.६५२ तु (तत्); दवि.३० . (२) स्मृच.१२७ विर.६५६ कस्त्वधं (स्तदर्थ); पमा. यत्न (तत्व) तु (तत्); सवि.८२ण्डस्त्व (ण्ड अ) यत्न (शक्ति); २१२ ईः सुव (ईकः स्व); दवि.६४ ईः सुव (ईस्तु स्व) शेषं | प्रका.२१,८०, समु.७० यत्न (तत्व). बिरवत् सेतु.३१३; प्रका.८०. (५) स्मृच.१२७ षः पा (षपा) कलिप (वर्ति) सौवर्ण ... (३) स्मृच.१२७१ पमा.२१२ म्बनम् (न्नकम् ) दास (शद्र); प्रका.८०% समु.७०. (४)विर.६६३, दवि.६८. | (विशेय) तत्र (तु प्र)ममु.८०३१९ उत्त.विर.१६८स्मुसा. (५) विर.६५०, दवि.६. ... ८३ तत्र (तुअ); दवि.२१ प्रका.२.४८ स्मृचवसमु.७.. व्य. का. ५
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy