________________
५९२
व्यवहारकाण्डम्
द्रष्टव्यः, पणानामिति विष्णुवचनात् । कल्पतरुकारा- अर्थदण्डवधायुक्तौ राजायत्तावुभावपि * ॥ दयश्च मनुवचनानुसारेणैव तत्र तत्र साहसान् वक्ष्यन्ति । 'मित्रादिषु प्रयुञ्जीत वाग्दमं धिक् तपस्विनाम् ।
दवि.२३ विवादिनो नरांश्चान्यान्दोषिणोऽर्थेन दण्डयेत्॥ अपराधजात्यादिनिमित्ततारतम्येन दण्डतारतम्यम्
पुरुषापेक्षया व्यवस्था दर्शिता । आदिग्रहणेन वाग्धिग्धनं वधं चैव चतुर्धा कल्पितं दमम् । मान्या जना गृह्यन्ते ।
स्मृच.१२६ पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् ॥ गुरून्पुरोहितान्पूज्यान्वाग्दण्डेनैव दण्डयेत् ।
तत्र वाग्दण्डो न त्वयेदं सम्यक् कृतमित्यादि निन्दा। विवादिनो नरांश्चान्यान्धिग्धनाभ्यां च दण्डयेत्।। ताडयन मिति वाङ्मात्रमिति नारायणः । धिग्दण्डो धिक् महापराधयुक्तांश्च वधदण्डेन शासयेत् ॥ त्वां पापीयांसमकार्यकारिणमित्यादिभर्त्सनम् । धनं द्विविधं प्रतिलोमास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः। व्यवस्थितमव्यवस्थितं च । तत्र व्यवस्थितं नियतसंख्यं , ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्वचित् ।। साहसरूपं, तत् त्रिविधं प्रथमं मध्यममुत्तममिति । यत्राप- दातव्या दापयितव्याः।
दवि.५८ राधानुबन्धादिना संख्याधिक्यं कल्प्यते तदव्यवस्थित, चतुर्दश दण्डस्थानानि, ब्राह्मणस्य वधभिन्नो दण्डः तत्सामान्यतो द्विविधं पणादिरूपं माषादिरूपं च हस्ताधिलिङ्गनयनं जिह्वाकर्णौ च नासिका। सर्वमिदमनुपदं वक्ष्यते । वधस्त्रिविधः, पीडनमङ्गछेदः पीवापादार्धसंदंशललाटोष्ठगदं कटिः ॥ प्रमापणं च । तेषु पीडनं चतुर्विधं, ताडनमवरोधनं स्थानान्येतानि दण्डस्य निर्दिष्टानि चतुर्दश ।। बन्धनं विडम्बनं च । तत्र ताडनं कशाद्यभिघातः, अव- ललाटेको ब्राह्मणस्य नान्यो दण्डो विधीयते ।। रोधनं कारावासादिना कर्मनिरोधः, बन्धनं निगडादि- अङ्गच्छेदश्च छेद्याङ्गभेदाच्चतुर्दशविध इति बृहस्पतिः। भिरस्वातन्त्र्योत्पादनं, विडम्बनमनेकप्रकारं यथा-मुण्डनं तान्याह-हस्तान्रीत्यादि । अर्धपदं जिह्वायामप्यन्वेति गर्दभारोहणं चौर्यादिचिह्नाचरणं डिण्डिमादिना तत्तदप- द्वन्द्वोत्तरश्रुतत्वात् , अन्यथा जिह्वेति पुनरभिधानानर्थराधख्यापनं पुरनगरभ्रामणमित्यादि । दवि.२० क्यात् । संदंशस्तजन्यङ्गुष्ठौ मिलितो, अत्र पादास्यापि स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे । दर्शनात् । 'उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । मध्योत्तमेऽर्थदण्डस्तु राजद्रोहे च बन्धनम् ॥ चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति निर्वासनं वधो वाऽपि कार्यमात्महितैषिणा। मनुवचने हस्तादौ द्वित्वमविवक्षितं पक्षप्राप्तानुव्यस्ताः समस्ता एकस्य महापातककारिणः ॥ वादो वा, एवञ्चास्य दशविधत्वाभिधानमपि न्यूनवाग्दण्डश्चैव धिग्दण्डो विप्रायत्तावुभौ स्मृतौ। संख्याव्यवच्छेदपरम् । देहग्रहणञ्चात्र प्रमापणपरं यदाह ।
___* व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे (पृ.५१) द्रष्टव्यः । (१) विर.६२९ धनं (दण्ड); दवि.२.० धं (धः) तं दमम् (तो दमः) दोषविभवं (विभवं दोषं) सं (तं); समु.६८ दविवत् .
(१) स्मृच.१२६; पमा.२०६ दमं (दण्ड) रांश्चान्यान्
(रांश्चापि); प्रका.७९; समु.६९ दमं (दण्डं). (२) स्मृच.१२६ ल्पे (रूपा) ध्योत्तमे (ध्यमे त्व) हे च
(२) स्मृच.१२६, विर.६२९ धिग्धनाभ्यां च (दोषि(हेषु), विर.६२९ ण्डः (ण्ड) मध्योत्तमेऽर्थदण्डस्तु (मध्ये तु ।
णोऽर्थेन); पमा.२०६; दवि.५७ पू., नृप्र.१७ पू ., स्मृतिः। रोधनं दण्ड); पमा.२०६, दवि.६३ ण्डः (ण्ड) मेऽथदण्डस्तु पेत.३२५; प्रका.७९; समु.६९. . . . . (रे धनं दण्ड); प्रका.७९ स्मृचवत् ; समु.६८ ल्पे (ल्पा)
१), (३) स्मृच.१२५; विर.६२९, सेतु.३२५; प्रका. ध्योत्तमेऽर्थ (ध्यमोत्तम) च (पु).
७९; समु.६८ पराध (पातक). (४) दवि.५८. .., . (३) स्मृच.१२६; विर.६२९ वधो वा (विरोधे) व्यस्ताः : (५). विर.६३१, दवि.२१ ग्रीवा (जिला); बाल.२॥ (योज्याः ) स्ता ए (स्ताश्चै); पमा.२०६ णः (ण); दवि.६३ २६ श (शं) ४ (४); समु.६७ स्मृत्यन्तरम् . . वधो वा (निरोधो) व्यस्ताः (योज्यः) स्ता ए (स्त ए); प्रका. (६) विर.६३१ टे (टा); पमा.२१. टेऽङ्को (दाङ) ७९ पमावत् ; समु.६८.
5. उत्त.; बाल.२।२६, समु.६७ पू., स्मृत्यन्तरम् . .