SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४२६ व्यवहारकाण्डम् विनैव साक्षिभिः प्रत्ययेऽत्र दोष इति। अभा.६८ | उल्कादयः, उल्कादि लिङ्गादयः । नात्र साक्षिभिः प्रयो. (२) प्रत्यग्रचिह्नः नूतनक्षतादिभिः। असाक्षिप्रत्ययाः जनं, न पूर्वोत्तरवादेन, एतैरेव लिङ्गैर्ग्रहीतव्याः । विनाऽपि साक्षिमिश्चिहैरेव विगतसंशयाः । पारुष्ये तु | पारुष्ये तु परीक्षणं कर्तव्यं, न चिह्नमात्रेण ग्रहीतव्यं परीक्षणं दण्डपारुष्ये कृत्रिमचिह्नविवेकाय परीक्षणं | व्यभिचारादिति। . नाभा.२।१५२-१५४ कर्तव्यमित्यर्थः। स्मृच.९५ (५) समीपग इत्यन्यत्रापि संबध्यते । तच्चाविना(३) प्रत्यक्षचिह्नः रुधिराक्तखड्गादिभिः । पारुष्ये भावापादकविशेषणान्तरोपलक्षणम् । परीक्षणं साक्षिगवेबाक्पारुष्ये। *व्यचि.७८ षणम् । यद्यपि गालिदानादिश्रवणं प्रत्यक्षचिह्न संभ-- (४) उल्काहस्तोऽग्निदो ज्ञेयः। गृहं प्रदीप्तं उल्का- वति तथापि प्रथमप्रवृत्त्यादिनिश्चयाय साक्ष्याद्यपेक्षेति हस्तश्च समीपे दृश्यते । उल्काहस्तस्य सशङ्कापरत्वात् ध्येयम् । . व्यप्र.१६८ तेन प्रदीपितमिति गम्यते । तथैव शस्त्रपाणिर्घातक इति। कैश्चित्कृत्वात्मनश्चिर्स द्वेषात्परमुपद्रवेत् । हतश्च दृश्यते, इतरश्च विकोशितायुधो भयस्थाने | हेत्वर्थगतिसामथ्र्यैस्तत्र युक्तं परीक्षणम् ॥ धनुवा समारोपितज्य, अन्यश्च न कश्चिद् दृश्यते, (१) निगव्याख्यान श्लोकः । हेतः कारणं तत्साशस्त्रं च रुधिरदिग्धं तदीयं, स घातकः । शस्त्रग्रहणं मर्यन परीक्षा कर्तव्या । अभा.६८ प्रदर्शनार्थम् । मृतश्च दृश्यते, समीपे च मनुष्यः, न (२) चिह्नं व्रणादि । युक्तिरर्थापत्तिः । हेतुरनुमानम् । च प्रतिरौति, न चान्यं दर्शयति, नाचष्टे वा, स गला- अर्थः प्रयोजनम् । संबन्धः संनिधिः पूर्वकलहो वा। गर्त (१) इति गम्यते । केशाकेशिगृहीतः परस्परसंबद्ध | परीक्षणं भूतेन व्यवहारनयनार्थम् । स्मृच.२५ इत्यर्थः । असति प्रणये विनापि स्वाम्येन परस्त्रिया तत्र दण्डपारुष्य इत्यर्थः । नन्विदमनर्थकं वचनम् । संबद्धस्य कः प्रसङ्गः । तस्मात् पारदारिक इति परि- 'तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते च्छिद्यते । व्योम्नि न खद्योतो.हुताशनः॥ तस्मात्प्रत्यक्षदृष्टेऽपि युक्तमकुरिति भूमेराख्या । भूमि दारयतीति कर्मोपपद- र्थान् परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान्न धर्मात्परिहीयते' मग । कपिलादित्वालः । करणसाधनो वा घञ् , बहुल- इति।। उल्काहस्तादौ सर्वत्र परीक्षणस्य तेनैव विहितत्वात् । वचनात् सः। कुद्दाल: पाणी यस्य स सेतुभेत्ता। सत्यं, तत्रैवोपायविधानार्थ परीक्षणमनूद्यत इत्यदोषः। अन्यश्च न दृश्यते, स च तथाभूतः संनिहितः, प्रत्यग्र- एवं चौर्यविवादोऽपि कश्चिदसाक्षिप्रत्ययोऽवगन्तव्यः भिन्नश्च सेतुर्दश्यते, कोऽन्योऽत्र भविष्यति भेत्ता । 'सेतुं तथा च शनलिखितौ- 'केशाकेशीति। स्मृच.९५ भेत्तेति पाठे तृन् । षष्ठी तत्र प्रतिषिध्यते । नास्ति तत्र (३) परीक्षणे कारणं, व्यभिचारमुपायांश्चाचष्टेशब्दचोद्यम् । ' सेतुभेत्तेति पाठे तृचि ' कर्तृकर्मणोः कश्चिदात्मन एव चिह्नं कृत्वा द्वेषाद् दण्ड्यतामयमित्यघिर्ष कृति' ( व्यासू .२॥३॥६५) इति कर्मणि षष्ठया भवि- गच्छेत् अनेन कृतमिति । एवमपि संभवात् तत्र युक्तं तव्यम् । अथवा नेयं कर्मणि षष्ठी, अपि तु संब- परीक्षणं, न चिह्नमात्रेण ग्रहणम् । कथं परीक्ष्यम् ? हेत्वधषष्ठी। ततश्च समासो भवति, मयूरनृत्तमिति यथा । र्थगतिसामर्थ्यः । हेतुः गद्गदस्वेदमुखशोषादिः, अर्थः तत्र सामर्थ्यासंबन्धः क्रियाकारकसंबन्ध एव विज्ञास्यते। क्षतस्याल्पत्वमहत्वादिः, गतिः संभवः, पृष्ठे यदि श्वयथुः तथा कुठारपाणिस्तु वनच्छेत्तेति। स्यात् कथमात्मनः संभव इति, सामर्थ्य बलाबलता,. अभ्यग्रचिह्नं यस्य संबन्धि सोऽभ्यग्रचिह्नः अचिर (१) नासं.२।१५५ मुप (मभि); नास्मृ.४।१७६; अभा. निर्वृत्तस्य परशरीरे क्षतस्य वस्त्रपाठनकर्णत्रोटनादौ ६८; स्मृच.२५ द्वेषात् (दोषात) हे...यः (युक्तिहेत्वर्थ. चिह्नस्य कर्ता दण्डपारुष्यं करोतीति दण्डपारुष्यकृत् स संबन्धैः): ९५ हेत्व ... थ्र्यैः (युक्तिहेत्वर्थसंबन्धैः); सवि.१६० नरों विज्ञेयः । असाक्षिप्रत्यया एते। अतिक्रान्ता एते । स्मृच.९५वत् , हारीतः; प्रका.४०-४१ स्मृच९५वत् : *भ्यत. व्यचिवत् । ६१ स्मृच.९५वत् , प्रजापतिः; समु.१० स्मृच.९५ वत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy