SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १२४ (३) तथा परित्याजितगृहीतद्रव्य एवं वादी न्यावे प्रवर्त्य इत्याह स एव गृहीतेति । परस्य समीप इति शेषः । मध्यस्थस्य स्मृच. ३५ (४) ग्रहणं विवादपदं वस्तुतः प्रतीतिपक्षे प्रत्यर्थिनि । अन्यथा मध्यस्थे यावद्विचार (२) धार्यम् । व्यचि. ९ (५) अर्थिना प्रत्यर्थिसकाशाद्विवादपदमानीयते, तदा यावत्तत्प्रत्यर्थिनि मध्यस्थे वा न समर्प्यते तावद्विवादो न द्रष्टव्यः । गृहीतेति कात्यायनवचनात् । गृह्यत इति ग्रहणं विवादपदं तद्गृहीतं यत्र स गृहीतग्रहणः । तस्य प्रत्यर्थिनः कृते तत्समध्ये परस्य मध्यस्वस्व खाने या स्थाप्यमित्यर्थः । चन्द्र. १०७ यादे खितानामुतिक्रमः व्यवहारकाण्डम् , तंत्राभियोक्ता प्राग्भूयादभियुक्तस्त्वनन्तरम् । तयोरुक्तौ सदस्यास्तु प्राड्विवाकस्त्वतः परम् ॥ (१) भाषोत्तरक्रियानिर्णया एवाभियोक्त्रादिविषयविशिष्टा अभोकाः । अप. २१६ (२) प्राग् ब्रूयात् प्रतिज्ञां कुर्यादित्यर्थः । *स्मृच.३५ (३) सभ्यप्राद्विवाकयोरिदं पश्चादभिधानमनु योगादिव्यतिरिक्तप्रत्याकलितादिविषयकवचनपरम् । अनुयोगादीनां प्रागेव तत्कर्तव्यत्वादित्यवधेयम् । प्राग् ब्रूयात् प्रतिज्ञां वदेदित्यर्थः । अभियुक्तस्त्वनन्तरमुत्तरं ब्रूयादिति । Xव्यप्र. ४३ अनेककार्ययौगपद्ये वादक्रमः er स्यादधिका पीडा कार्य वाऽभ्यधिकं भवेत् । पूर्वपक्षो भवेत्तस्य न यः पूर्व निवेदयत् ।। X व्यउ व्यप्रवत् । * पमा स्मृचवत् । (१) शुनी ४६२५ याद (पृष्टो छ ) (प्राद्विवाकसद त्वायैर्दाप्यते ह्युत्तरं ततः); व्यमा २८९ तः परम् (नन्तरम् ); अप. २२६ क्तौ (ते); व्यक. २४ क्तौ (क्ते) स्त्वतः (स्ततः); स्मृच. ३५ रुक्तौ (रन्ते) स्त्वतः (स्ततः) ; पमा ५८ स्मृचवत् ; व्यचि. १० व्यकवत् ; सवि.८३ ( अभियोक्ता वदेत्पूर्वमभियुक्तस्त्वनन्तरम् ) शेषं व्यकवत् ; व्यसौ. १९ व्यकवत् ; व्यप्र. ४३ स्मृचवत्; व्यउ २७ स्मृचवत्; व्यम. ६ प्राग् (प्र), शेषं स्मृचवत् बिता.४९ प्राग् (प्र) तयोरुको (अनन्तरं ) स्त्वतः (स्ततः ); प्रका. २१ स्मृचवत्; समु. १६ स्मृचवत् ; विव्य ४४ स्मृचवत् . (२) व्यमा २९९ स्याद (चाप्य) भ्यधि (प्यधि) : २९१ 3 1 (१) द्विविधाभियोक्ता धनार्थी समानार्थी च । यथा मदीयं धनं गृहीत्वा तिष्ठतीति लगुडादिना हतवानिति द्वावप्यभ्यर्थ्यमान... स्वधनसंमानाभ्यामर्थिनौ प्रथमं वाचयितव्यौ न तु राशि पूर्व निवेदनमात्रात्, यथा नाहं तस्यैवं धारयामि, न च तस्याऽहं दासः, न मया ब्रह्मवधादिकं कृतं तथापि मामवमन्यायेन क्षिपतीति । पूर्व निवेदकत्वेन नाऽस्यार्थिवादः, किन्तु तन्निवेदनाह्नानात् तस्यैव स हि प्रष्टव्यः कथं तव धारयतीति । कथं तव भृत्यः । कथं वाऽस्याऽभिशापं कुरुषे इति वृहीति । तदाह कात्यायनःयस्येति । नारदेन तस्यार्थिभावो दातव्य इति तृतीयपादे विशेषः । तथा शूद्रेणापि प्रथमं निवेदिते ब्राह्मणस्याऽग्रतो विवाद निरूपणीयः कार्याणां वा गुरुलघुभावमा। लोक्य व्यवहारदर्शनं कार्यम् । व्यमा. २८९-९० (२) एवंविधविषये अर्थिप्रत्यर्थिभावस्य वैपरीत्यं परीक्षकैः कार्यमित्यर्थः । अत्रोभयोरपि परस्परमर्थित्वं च साध्यभेदाद्युगपद्भवति । तत्रोत्कृष्टजातेर्बहुपीडस्य वा - विवादः पूर्वं द्रष्टव्यः । स्मृच. ३५ अविनीतवादिदण्डः शत्रोऽनुत्तरीयो वा मुक्तकेशः सहासनः । वामहस्तेन वा स्रग्वी वदन् दण्डमवाप्नुयात् ॥ (१) प्रणत एव ब्रूयात्, अन्यथाऽभिधाने दोषमाहसशस्त्र इति । व्यमा. २८६ (२) स पृष्टः सन्यदि सशस्त्र उत्तरीयवस्त्रहीनो मुक्तकेश आसनोपविष्टो वामहस्तेन किञ्चिचालयन् शिरसा सजे या धारयनुतरं वदति तदा दण्ड्य इति । अप-२३५ * पमा, सवि. स्मृचगतम् । (यस्य चाऽर्थगता पीडा शारीरी वाऽधिका भवेत् । तस्याऽर्थिवादो दातव्यो न यः पूर्व निवेदयेत् ॥ ); स्मृच. ३५ भ्य (प्य); पमा. ५९; सवि . ८ .८३ (यस्य वाऽप्यधिका पीडा अकार्यं वाऽधिकं भवेत् । तस्यार्थवाद दातव्यो न यः पूर्वं निवेदयेत् ॥); सेतु. ९६ स्याद (चाप्य) वाऽभ्य ( चाप्य) पूर्वपक्षो भवेत्तस्य ( तस्यार्थिभावो दातव्यो ); प्रका. २१३ विव्य. ४ स्याद समु.१६; (वाप्य) प (ई: प) न ( स ) . (१) व्यमा २८६ केश : (कच्छ) स्रग्वी (वादं); अप. २२५ यो वा (व) विष्य के छ :
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy