________________
दर्शनोपक्रमः
१२३ (४) पूर्वः पित्रादिः । उत्तरः पुत्रादिः । अन्योऽर्थ- पेणैव नियुक्तो यः परदोषमवेक्षितुम् । वान् धुरीण इत्यर्थः।
व्यउ.२५ नपस्य सूचयेत ज्ञात्वा सूचकः स उदाहृतः ॥ .'ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तितौ । (१) अर्थमुख्यः अर्थप्रधान इत्यर्थः। स्मच. २८
यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथवा जयम्॥ (२) शास्त्रेण निन्दितं छलादिकमर्थम्। मुख्यो पूर्वोत्तरेऽभिलिखिते यत्र वादी प्रमीयते । धनलाभश्च प्रधानः।
पमा.४५ प्रत्यर्थी वा सुतस्तस्य व्यवहारं विशोधयेत् ॥ (३) शास्त्रेण निन्दितं छलादिकम् । अर्थों मुख्यः अनिर्णीते विवादे तु विप्रलब्धो भवेन्नरः।। प्रयोजनं यस्य धनलाभप्रयोजनक इति यावत् । राजजयदानं समं न स्यात् तस्मात्कार्याणि निर्णयेत्॥ नियोगानपेक्ष एव यः परापराधं राज्ञो निवेदयति स योऽदत्तव्यवहारत्वादनियुक्तः प्रवर्तते। स्तोभकः । यस्तु तन्नियोगेन निवेदयति स सूचक इत्यवचनं तस्य न ग्राह्यं लिखितप्रेषिताहते ॥ नयो दः।
__ व्यप्र.३८ अर्थवादेऽपि विशेषमाह बृहस्पतिः-योऽदत्तेति।।
गृहीतग्रहणो न्यायो न प्रवर्तते लिखितं सम्यनिरूपितं, प्रेषितं मध्यस्थजनसन्निधौ। गृहीतग्रहणो न्यायो न प्रवो महीभृता ।
व्यमा.२८८ तस्य वा तत्समप्ये स्यात्स्थापयेद्वा परस्य तत् ॥ कात्यायन:
(१) वादिनश्च गृहीतबन्धके राज्ञः कर्तव्यमाह राज्ञा स्वयं नोत्पाद्यो व्यवहारः
कात्यायन:-गृहीतेति । ग्रहणं बन्धकं तत् तस्मिन्नेव • न राजा तु वशित्वेन धनलोभेन वा पुनः। समर्पणीयम् । यद्यसौ प्रत्ययितः । असत्यत्वे तु मध्यस्थे . स्वयं कर्माणि कुर्वीत नराणामविवादिनाम ॥ स्थापनीयम् । स्वयमेव चार्थिनः समुपस्थितत्वात् प्रत्य
परेणाऽत्र पराजयावधारणात् राज्ञा च वयं विवादो र्थिविषयत्वं गृहीतग्रहणो न्यायो न प्रवर्तत इत्यस्य नोत्थापनीयः । यदाह कात्यायनः-न राजेति। वचनस्य । यदा तु प्रतिवादी समयं कृत्वा रजतं
व्यमा.२८५ बन्धकीकृत्य पञ्चकार्षापणी गृहीतवान् , तस्मिन्नेव समये स्तोभकसूचकयो दः
पञ्चकार्षापणीं दत्वा रजतं पुनर्गृहीतवान् , तस्मिन्नेव शास्त्रेण निन्दितं त्वर्थमुख्यो राज्ञाऽप्रचोदितः। रजते प्रत्यक्षीकृते एवंविधो विवादो न प्रवर्तनीयो आवेदयति यः पूर्व स्तोभकः स उदाहृतः॥ राज्ञेति वचनार्थः।
व्यमा.२८७
(२) गृहीतग्रहण इत्यत्र अर्थिना यत्स्वकार्यसिध्यर्थ (१) व्यमा.२८७; व्यक.३२ स्वाम्या (स्वमा) हानि
प्रत्यर्थिनो धनमाहृतं तद्ग्रहणमभिप्रेतम् । xव्यक.२४ (हीन); व्यत.२००; व्यसौ.३० कीर्ति (कल्पि); सेतु.९७; । विव्य.४. (२) व्यक.३२ सुतस्तस्य (स्वतस्ताभ्यां); स्मृचि. x स्मृसा. व्यकवत् । ४१; व्यसौ.३१ ऽभिलिखिते (अभिहिते) तस्य (ताभ्याम्); स्मृचवत् . (१) शुनी.४।५६८-५६९ (नृपेण विनियुक्तो यः विता.४९ र्थी वा (र्थिना). (३) व्यक.३२ समं (दमो) कार्याणि | परदोषानुवीक्षणे) पस्य (पं सं); स्मृच.२८; पमा.४५ सूचयेत् नि (कार्य विनि); व्यसौ.३१ नरः (नृपः); स्मृचि.४१ (तदा (समय); व्यप्र.३८ णैव (ण वि) पमवेक्षितुम् (पानवेक्षणे); जनपदं गत्वा तस्मात्कार्य विनिर्णयेत्). (४) व्यमा. २८८. व्यउ.२३ णैव (णावि) षमवेक्षितुम् (पान्ववेक्षणे); प्रका.१६
(५) व्यमा.२८५ लो (ला) नराणा (नवाग); व्यक. समु.१३. १९ वशित्वे (विशिष्टे) दिना दता); ममु.८।४३; स्मृचि.५ (२) व्यमा.२८७ वत्या (वृत्या) भृता (भुजा) स्य वा वशित्वे (विशिष्टे); व्यसौ.१४ वशित्वे (विशिष्टे).
(स्यैव) रस्य (रत्र); व्यक.२४ भृता (भुजा); स्मृच.३५ ' (६) शुनी.४१५६७-५६८ तं ... ख्यो (तस्त्वर्थी नापि)ऽप्र | न्यायो (s न्याये); स्मृसा.८८ भृता (भुजा) स्य वा (स्यैव); (प्र) यः (यत्); स्मृच.२८ मुख्यो राशा (मुख्यश्चार्थ); पमा. | व्यचि.९ व्यकवत् ; व्यसौ.१९ स्मृसावत्। वीमि. २१६ व्यचि४५ त्वर्थमुख्यो राज्ञा (त्वर्थमुख्यश्चार्थः); व्यप्र.३८ यः (यत्); | वत्; चन्द्र.१०७ भृता (भुजा) स्थापयेद्वा (स्थाप्यं वापि); व्यउ.२३ स्तोभ (लोभ); प्रका.१७ स्मृचवत् ; समु.१३ | प्रका.२१ स्मृचवत् ; समु.१६ स्मृचवत् ।