________________
सभा
५३
निस
अधिकार इति सिद्धम् ।
स्मृच. १५ अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा।। (३) मनुना तु त्रय एवोक्ताः-'यस्मिन्देशे निषी- नियुक्तनानियुक्तेनापि वा सभ्येन धर्म्य एव निर्णयो वक्तव्यः दन्ति विप्रा वेदविदत्रयः' इति । अत्र त्रिभ्योऽन्यूनाः 'नियुक्तो वाऽनियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । सप्तभ्योऽधिकाश्च न कार्या इत्यत्र तात्पर्यम् । संख्या- यत्तेन सदसि प्रोक्तं स धर्मो नात्रसंशयः ।। वैषम्ये तु 'भूयोऽल्पविरोधे भूयसां स्यात् स्वधर्मत्वम्' ।
धर्म्यनिर्णयप्रशंसा इति न्यायेन विप्रतिपत्तावधिकसंख्यावचनमादरणीयं अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ।। गुणसाम्ये । तद्वैषम्ये तु 'शतमप्यन्धानां पन्थानं न पश्यति' निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ।। इति न्यायेन गुणवत्तरवचनमेवेति प्रदर्शनार्थम् । यत्तु- इह कीर्ति राजपूजां लभते स्वर्गतिं च सः । 'चत्वारो वेदधर्मज्ञाः पर्षत्त्रविद्यमेव वा । सा ब्रूते यं स धर्मः
तस्मात्संशयमूढानां कर्तव्यो हि विनिर्णयः ।। स्यादेको वाऽध्यात्मवित्तमः' ॥ (यास्मृ.१।९) इति योगी- लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् । श्वरेण विषमसंख्यत्वमपि बहुत्वमपि चानादृतम् । तत्तु शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥ पूर्वोक्तानां धर्मकारकज्ञापकहेतूनां संदेह निर्णयविषयं,
.. अधर्म्यनिर्णयदोषः प्रक्रमात् । व्यवहारविषये तु व्यवराणां विषमसंख्याना- असत्यं निर्णये साक्षिसभ्याध्यक्षमहीभुजाम् । मेव सभ्यत्वं विशेषविधानादित्यवसेयम् । व्यप्र. २७ अप्रत्ययोदयश्चास्य नरके पतनं यथा ॥....
(४) 'एको वा' इत्यात्मज्ञानप्रशंसामात्रम् । व्यउ.१६ ... अन्यायवादिविश्वासघातकोत्कोचजीविसभ्यदण्डः .. ..
(५) मिता.टीका- बृहस्पतिस्त्विति । उत्तमादि- अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । भेदेनाह सप्तेति । वेदशब्दः शास्त्रस्याप्युपलक्षणम् । लोकशब्दो देशकालादिपरः । यद्वा स तदन्यसर्वपरः ।।
- (१) अप.२।४; व्यक.१४ सदसि (सदसत् ) स धर्मो
(कर्तव्यं) क्रमेणं नारदः; स्मृचि.४ शास्त्र (धर्म). धर्मशब्दः शास्त्रपरः । प्राधान्यात्तस्य पुनरुक्तिः। यत्र
(२) व्यमा.२८२ यः (यान्); व्यक.१३-१४; स्मृच. सभायाम् । यज्ञेति यज्ञसभासदृशीत्यर्थः । यदि तु एत
२१; पमा.३२; व्यचि.५; स्मृचि.४ तिमिरो (तमसो); दनुरोधेन मानवे त्रय इत्युपलक्षणं मध्यमपक्षपरं वा तदा
नृप्र.५; व्यत.१९८ न्वि (दें); सबि.६८; सेतु.९५ एकवाक्यतैव न पक्षान्तरम् । अत्र पक्षे ते च त्रय
कात्यायनः; प्रका.३१; समु.८. इत्यपि तथेति न भेद इति बोध्यम् । परन्तु ते च त्रय ।
(३) व्यमा.२८२; व्यक.१४ कर्तव्यो हि (प्रकर्तव्यो); इति बृहस्पतिस्त्विति च वदतो विज्ञानेश्वरस्य न संमतमिदः ।
स्मृच.२१ पू.; पमा.३२ पू.; व्यचि.५ व्यकवत् ; स्मृचि.४ मिति बोध्यम् ।
बाल. १२ लभेत खर्गति (स्वर्गतिं लभते); नृप्र.५ पू.; व्यत.१९८ स्वर्ग यज्ञे संपूज्यते विष्णुर्व्यवहारे महीपतिः । (सद्ग) व्यो हि (व्यश्च); सवि.६८ राजपूजां (अवाप्नोति) पू.; जयी तु यजमानोऽत्र जितः पशुरुदाहृतः ॥ सेतु.९५ व्यतवत् , कात्यायनः; प्रका.११ पू. समु.८. पूर्वपक्षोत्तरावाज्यं प्रतिज्ञा च हविः स्मृता। (४) व्यमा.२८२ कार्य (कर्म) यश (धर्म); अप.२१४निर्ण त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः॥ (निश्च); व्यक.१४; स्मृच.२१; पमा.३२; व्यचि.५ कीदृशाः सभ्या राज्ञा नियोज्याः
भवेत् (लभेत्); दवि.१८; नृप्र.५, सवि.६९; व्यसौ.१०; साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।
प्रका.११-१२ समु.८. (५) व्यक.१५.
(६) व्यमा.२८३; अप.२।४ वादि (बाचि) काश्चै (कश्चै) * शेषं व्यप्रवत् ।
वृद्धबृहस्पतिः; व्यक.१६, स्मृच.२२; पमा.३४ श्वस्त (१) ब्यमा.२८४; स्मृचि.२ जयी तु यजमानोऽत्र (श्वस्ते); व्यचि.६-७; व्यनि., स्मृचि.४ सर्व एव ते (यजमानो जयी तत्र); विव्य.२ विष्णुः.
(सर्वथा वने) नारदः; नृप्र.५; वीमि.२।४ को (क्तौ); विता. (२) व्यमा.२८४ ज्यं (घ) स्मृता (स्मृतः) दमः (दन); २८ निर्वा (विवा) अपराक विष्णुः; प्रका.१३; समु.९ स्मृचि.२.(३) व्यक.११; रार.२२; व्यसौ.८ विता.८-९. | अन्याय (अन्यथा).