SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् . (२) पृच्छति विविनक्ति च प्राड्विवाकः । विचारण ब्राह्मणब्रुवपदार्थः पर्यन्तमेष प्राड्विवाकधर्म इति पल्लवकारः। रार.१८ धर्मकर्मविहीनस्तु ब्राह्मैलिङ्गविवर्जितः । ____(३) गौतमेन तु बृहस्पतिवद्योगार्थः प्राविवाक- ब्रवीति ब्राह्मणोऽस्मीति तमाहुर्ब्राह्मणब्रुवम् ॥ शब्दस्य दर्शितः। विवादे वादिप्रतिवादिनौ पृच्छतीति सभ्यसंख्या । यज्ञसदृशी सभा। प्राट् ताभ्यामुक्तं सभ्यैः सह विविच्य वक्तीति विवाक लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । इति बृहस्पतिना, व्यासेन विचारयतीत्यभिधानाद्विवि- यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा॥ नक्ति इति विवाकशब्दस्य व्युत्पत्तिरुक्ता। विवक्तीति (१) भा दीप्तिः प्रकाशो ज्ञानमिति यावत्, तया विवाक इति गौतमेन । नारदहारीतो- 'यथा शल्यं सह वर्तते या भूमिः सा सभा । विद्वदधिष्ठानेन हि भिषक्कायादुद्धरेद्यन्त्रयुक्तितः । प्राविवाकस्तथा भूमिरपि प्रकाशसहितेति व्यपदिश्यते । विद्वत्समितिरेव शल्यमुद्धरेद्व्यवहारतः' इति ॥ शल्यं च धर्म- या तथेति सभोच्यते । त्रयोऽपि वेत्यधमकोटिरियम् । स्याधर्ममिश्रणम् । यथा च मनु:- 'विद्धो धर्मों व्यमा. २८० ह्यधर्मेण सभां यत्रोपतिष्ठते। शल्यं चास्य निकृन्तन्ति (२) अत्र प्राविवाकादीनामर्थितया ऋत्विविद्धास्तत्र सभासद' इति ॥ (मस्मृ. ८।१२) अयं वत्सहायत्वमात्रं नाधिकारः । अधिकारस्तु व्यवहारच राज्ञा स्वयं व्यवहारदर्शने क्रियमाणेऽस्य सहायः ने राज वेति मन्तव्य । अत एवात्र सपा 'सप्राविवाक' इति स्मरणात् । यदा तु राजा कार्या- विवाक' इत्यादिना तस्यैव प्राधान्येन निर्देशो नेतरेन्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयं व्यवहारदर्शना षाम् । फलसंबन्धोऽपि तस्यैवोक्तो न त्वन्येषाम् । तथाऽसमर्थस्तदा तत्प्रतिनिधिः। व्यप्र.२४ करणे दोषः स्मृतिबलान्नित्याधिकारोऽपि राज्ञ एव । . (४) प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् । | 'अदण्डयान् दण्डयन् राजा दण्डयांश्चैवाप्यदण्डअत एव वक्तृत्वस्य विवेचकत्वस्य राशि सत्वेऽपि यन् । अयशो महदाप्नोति नरकं चैव गच्छति' ॥ इति प्रश्नपूर्वकत्वाभावान्नातिप्रसङ्गः। * व्यउ.१५ मनुना राज्ञ एव दोषस्मरणात् । अत एव च राजेतरेषां (५) प्राट् चासौ विवाकश्च, सभाध्यक्ष इत्यर्थः । सभाप्रवेशनियमः तेनैव दर्शितः- 'सभा वा न विता.६ प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् त्रैवर्णिकानामेव प्राड्विवाकत्वेऽधिकारः वाऽपि नरो भवति किल्बिषी' ॥ राज्ञः पुनः सभायत्र विप्रो न विद्वान्स्यात् क्षत्रियं तत्र योजयेत् । प्रवेश नियमो बृहस्पतिना, दर्शितः-'राजा कार्याणि वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।। संपश्येत्सभ्यैरेव त्रिभिर्वतः। सभामेव प्रविश्यायामासीन: __* शेषं व्यप्रगतम्। स्थित एव वा' इति ॥ सभ्यस्त्रिभिरेव वृतो न त्वेकेन स्मृच.१४ कोऽभिधीयते (कस्तप्तः स्मृतः); रार.१८अपवत् ; द्वाभ्यां वा वृत इत्यर्थः । अतो न प्रागुक्तसभ्यसंख्यापमा.२८ ड्व (ग्व); ब्यचि.४ अपक्त् ; व्यनि. ड्व (ग्व) विरोधः। अतो राजसूय इव व्यवहारदर्शने राज्ञ एव कोऽभिधीयते (कः स उच्यते); स्मृचि.३ अपवल; नृप्र.४; व्यत.१९७-१९८ प्रतिप्रश्नं (प्रतिपन्नं) शेषं अपवत्: दित.५८३ (१) व्यमा.२८०. (२) शुनी.४५२६-५२७ दाङ्ग व्यतवत्, सवि.६४ स्मृचवत् व्यसौ.७ प्राड् व (वा व) शेषं । (दश); मिता.२।२ दाङ्ग (दश); ब्यमा.२८० लोक (वेद) स्मृचवत्; व्यप्र.२४ अपवत्; व्यउ.१५ अपवतः व्यम.२ धर्म (तत्व) प्राः स्युः (प्राम्याः); अप.२।१प्राः स्युः (प्रायः); अपवत; विता.६ अपबत्; सेतु.९३ व्यतवत्; प्रका.६ व्यक.११ अपवत् स्मृच.१५, रार.२१ विप्राः स्युः स्मृचवत् समु.५. . . . (धर्मज्ञाः); पमा.२६, व्यनि. अपवत् ; स्मृचि.३ मितावत् ; (१) पमा.२९. पराशरमाधवे तु 'ब्राह्मणो यत्र न स्यात्' नप्र.४; व्यसौ.८ अपवत् ; वामि.२।२; व्यप्र.२६ व्यउ. इति कात्यायनवचनमुद्धृत्य बृहस्पतिरपि इत्युक्त्वा 'यत्र विप्रो २६ मितावत् ; व्यम.३ मितावत् ; विता.४ दाङ्ग (दश) न' इत्यादि कात्यायनसमानार्थकं वचनमुद्धतम् ।। | स्युः (च); प्रका.७ समु.६,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy