SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३५ (२) तस्माद्ध व्यतिक्रान्तो दृष्टादृष्टाभ्यां नाशयति, नार्थिप्रत्यर्थ्यादि । स एव चानतिक्रान्ततया रक्षति । तस्माद्धमों नातिक्रमणीय: । 'माऽस्माकं त्वत्सहितानां धमों व्यतिक्रान्तो दृष्टादृष्टार्थनाशं कार्षीत् इति सभ्यैः असत्प्रवृत्तः प्राड्विवाकः संबोधनीयः । + गोरा. (३) अथवा नो निषेधेऽव्ययं, नो हतो धर्मो मा वधीत् न हन्त्येवेत्यभिप्रायः । Xममु. (४) हे महर्षयः ? मा नोऽस्मान् धर्मो वधीत् । नन्द. वृ॑षो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥÷ (१) वृषलशब्दनिर्वचनेन मिथ्यादर्शी निन्द्यते न जातिवृषलो वृषलः । किं तर्हि यो वृषस्य कामवर्षिणो धर्मस्यालङ्कुरुते । निवृत्तिवचनोऽलंशब्दः, स वृषल इत्येतमर्थ देवाः प्रतिपन्नाः । मनुष्यास्तु यदि जातिशब्दमेव मन्यन्ते कामं मन्यन्ताम्, प्रमाणतरास्तु देवाः । ते चानेन प्रवृत्तिनिमित्तेन वृषलशब्दप्रयोगं मन्यन्ते । देवग्रहणमर्थवादः । तस्मात् श्राद्धकाले वृषलैर्न प्राप्तव्यम् | 'हन्तव्यो वृपलचौरः' इत्याद्यासु क्रियासु मिथ्यादर्शी ब्राह्मण एव वृषलशब्देन ग्रहीतव्य इति । अतो वृषलत्वं मा प्रापमिति धर्म न लोपयेत् न नाशयेदिति वृषलत्वाध्यारोपो निन्दा | मेघा. (२) तस्मात्सकलकामवर्षणात् वृषशब्देन धर्म उच्यते । तस्य वारणं कुरुते तं देवा वृषलं मन्यन्ते न जातिवृषलम् । तस्माद्धर्मे नोच्छिन्द्यादिति धर्मव्यतिक्रमपरिहारार्थं वृषलवचनम् । *गोरा. धर्ममहिमा धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ (१) न भयादन्यथा दर्शनं कर्तव्यं यतो धर्मों व्यतिक्रान्तः सन् हन्ति । नोऽर्थी तत्सहायो राजा वा । तथा धर्म एव पालितः सर्वतो भयमपनुदति । नापकर्तुं अर्थ्यादयः क्रुद्धाः शक्नुवन्ति । तस्मादेवं जाँनता सुखदुःखे धर्माधीने इति धर्मे न हन्तव्यः । यदि वयं हन्मः तदा सोऽस्मान् सर्प इव रोपितः प्रतिहन्तीत्यतो धर्मी हतः सन् माऽस्मान् वधीदित्यात्मपरित्राणार्थं धर्मे रक्षितव्यः । मेधा. | मवि. (३) अलं व्यर्थत्वं निषेधं वा । (४) वृषः प्रवर्षति अर्थकाममोक्षानिति । अलंशब्दो वारणार्थः । वृषलं शूद्रं गवाशिचण्डालं वा । मच. सभा हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ (१) धर्मः शास्त्रन्यायदेशनियता व्यवस्था । सा चेदधर्मेण तद्यतिक्रमरूपेण हन्यते विनाश्यतेऽर्थिना प्रत्यर्थिना वो, तथा सत्यमनृतेन साक्षिभिर्हन्यते, प्राड्विवाकादयश्च प्रेक्षन्ते न तत्त्वमुद्धरन्ति, ततस्ते हताः शवतुल्याभवन्तीति निन्द्यते । तस्मान्नार्थिप्रत्यर्थिनौ विपतमाचरन्तौ सभासद्भिरुपेक्ष्यौ । साक्षिणश्च । धर्माधर्म ग्रहणेन सत्यानृतग्रहणेन वा सिद्धौ श्लोकपूरणमुभयोरुपादानम् । अतो विषयभेदेन व्याख्यातम् । मेधा. (२) यस्यां सभार्यां समवस्थितानां प्राड्विवाकादीनां प्रेक्षमाणानां वादिना प्रतिवादिना वा धर्मे वाध्यते यत्र च साक्षिभिः सत्यमनृतेन बाध्यते तत्र ते प्राड्विवाकादय: सभासदः पापेन हता भवन्ति । तस्मान्न वादि प्रतिवादिनां साक्षिकृतो वा व्यतिक्रम उपेक्षणीयः । गोरा (३) यत एव सत्यमनृतेन हन्यतेऽत एव धर्मेऽधर्मरूपेण तत्र हन्यते । वि. (४) प्रेक्षमाणानामिति अनादरे षष्ठी । स्मृच. २१ *ममु., मच., नन्द, भाच. गोरागतम् । स्मृच. २१ यत्रा (चैवा) हन्यते ( हन्येत ); स्मृसा. ८४; चन्द्र. १०५ तत्र (तस्य); प्रका. १२ यत्रा (चैवा); समु. ८ प्रकावत्, कात्यायनः. (१) मस्मृ. ८/१५३ व्यक. १५; स्मृच. २१; रार. २५६ व्यसी. ११; प्रका. १२; समु.८. १ धर्म. २ ( ० ). ३ सिद्धं ४ तस्मान्न चापि प्रतिवादिना , साक्षिकृतो व्यतिक्रमो रक्षणीयः । ५ र्थम् ६ अर्थादयः, मिथ्यारयः ७ जानः, जानानः. + मच. गोरावत् । X प्रथमकल्पस्तु गोरावत् । ÷ vulg. ' वृषो हि भगवान्' तथा ' एक एव सुहृद् ' (मस्मृ. ८।१६,१७ ) इति लोकद्वयं ' तत्प्रतिष्ठः स्मृतो धर्मो नास्मृ. ३२६ इति लोकानन्तरं दृश्यते । * ममु. गोरावत् । (१) मस्मृ. ८ १६ ख. पुस्तके तु 'त्वलम् ' इति पाठः; व्यक. १५; स्मृच. २१ ह्य (त्व); व्यसौ. ११ ह्य (त्व) धर्म (तं तु); प्रका. १२ स्मृचवत्; समु.८ स्मृचवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy