________________
व्यवहारकाण्डम्
(२) यद्राष्टुं शद्रबहुलं पर (१) लोकायतिकाक्रान्त- (१) अनेनार्थेन द्वयं विप्रतिषिध्यते । प्रतिपन्नाधिकामविद्यमानद्विजं तत्सर्व दुर्भिक्षव्याधिपीडित भूत्वा विन- रेण मिथ्यादर्शनं न कर्तव्यमन्येन च क्रियमाणं नोपेक्षश्यति । 'अनौप्रास्ता' इत्येतदभावात् शान्त्यर्थयागाद्य- णीयम् । तत्रोभयथा दोषः । अब्रुवन् अन्येन विपरीतेऽभावाच्च ।
*गोरा. नुष्ठीयमाने तूष्णीमासीनो हस्तक्षेपेण वा शास्त्राज्ञाविरुद्धं (३) न केवलं व्यवहारदर्शन एव शूद्राधिकारा- ब्रुवन् किल्बीषी पापभाग्भवति । तेन नैषा प्रत्याशा द्राष्ट्रावसादः। किन्तु अन्यत्रापि तदधिकारप्राधान्यादिति कर्तव्या। द्वितीयः, प्राड्विवाको मिथ्या पश्यति, स प्रसङ्गादाह-यद्राष्ट्रमिति । शूद्रभूयिष्ठं शूद्राधिकारप्रधानं, एव योजयति (?) अहं तूष्णीभूत उदासीनः किमित्येअत एव नास्तिकाक्रान्तमत एवाऽद्विजम् । नन्द. नसा योक्ष्ये इति । सभाप्रवेशनिषेधेन चात्र व्यवहार
प्राड्विवाकसभ्यैर्धर्म्य एव निर्णयः कार्यः दर्शनाधिकारप्रतिपत्तिः प्रतिषिध्यते । 'सभा वा न प्रवे. धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते। ष्टव्या' इति। व्यवहारदर्शनाधिकारो न प्रतिपादनीय शल्यं चाऽस्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ इत्यर्थः । प्रतिपन्नश्चेत् समञ्जसं वक्तव्यम् । अनेन तु (१) धर्मः शास्त्रव्यवस्था । अधर्मेणाऽव्यवस्थया
| अनधिकृतस्यापि यदृच्छया सन्निहितस्य मिथ्या पश्यत्सु पीडितः सभामुपतिष्ठते यत्रावस्थानं कुरुते, सभ्याश्च सभ्येषु विदुषस्तूष्णींभावं नेच्छन्ति । तथा च नारद:ब्राह्मणास्तस्य धर्मस्य शल्यमिव शल्यं अधर्माख्यं नोद्ध- । 'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति । अथ राजरन्ति, तत्र तेनाधर्मशल्येन सभ्या विद्धा भवन्ति । गोरा.
पुरुषपर्यनुयोग आशक्यते किमित्यनधिकृतो ब्रवीति, (२) कथकान् कांश्चित् सभ्याननादृत्य धर्मनिर्णये |
FAAT मशित भ्याननादत्य धर्मनिर्णये ततश्च तत्प्रदेशादपसर्तव्यम् । तदिदमुक्तम्-'दुर्बलहिंसायां सभ्यानामपि दोषस्तेनैव दर्शितः ---धर्मो विद्धस्त्विति । चाविमोचने शक्त श्चेत्' इति (गौध. २१११९)। मेधा. शल्याऽनिकर्तनं संमत्यभावेऽपि निश्चयः। स्मच.२१ (२) यत्पुनस्तेनोक्तम्--'सत्यं ब्रूयात्प्रियं ब्यान्न
(३) भाः प्रकाशः, तया सह वर्तत इति विद्वत्संहति- ब्रूयात्सत्यमप्रिय' इति (मस्मृ. ४।१३८) तन्निर्णेतृव्यतिरेवात्र सभाशब्देनाभिमता । यत्र देशे सभां विद- रिक्तविषयम् । तंत्राऽपक्षपातेन अप्रियोक्तिरपि कार्यैसंहतिरूपां, धर्मः सत्याभिधानजन्योऽनताभिधान- वेत्युक्तत्वात् ।। , स्मृच. २२ जन्येनाधर्मेण पीडित आगच्छति । आर्थिप्रत्यर्थिनोर्मध्ये (३) सभामवगम्य व्यवहारार्थ तत्प्रवेशो न कर्तव्यः। एकस्य सत्याभिधानादपरस्य मषावादात् ते च सभास- पृष्टश्चेत्तदा सत्यमेव वक्तव्यम् । मेधातिथिना तु 'सभा दोऽस्य धर्मस्य पीडाकरत्वात् शल्यमिवाऽधर्म नोद्धरन्ति, वा न प्रवेष्टव्या' इति ऋज्वेव पठितम् । ममु. तदा ते एव तेनाधर्मशल्येन विद्धा भवन्ति । +ममु.
। (४) नियुक्तेषु 'सभा वा न प्रवेष्टव्या' इत्यसङ्गतेः सभायां तूष्णींभावे विपरीतोक्तौ वा दोषः नियोगस्वीकारे सभाप्रवेशस्यावश्यकत्वादनियुक्तविषयसभा वा न प्रवेष्ठव्या वक्तव्यं वा समञ्जसम् ।
मेवैतन्मनुवचनम्।
xव्यप्र. २८. अब्रुवन्विब्रुवन् वाऽपि नरो भवति किल्बिषी॥
. अधर्म्यनिर्णये दोषः ।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । *ममु. गौरावत् । +मवि. पदार्थो ममुवत् । मच. ममुगतम् । (१) मस्मृ.८।१२; व्यक.१५, स्मृच.२१ ते (ति) विद्धा
___* मच. ममुवत् । ४ व्यउ. व्यप्रवत् । (हता); व्यनि. ते (ति) न (नि); व्यसौ.१०; व्यप्र.११:
वचः); मभा.१३१७; स्मृच.१५,२२, सुबो.२।१; स्मृसा. १४ धर्मों विद्धस्व (विद्धो धर्मे य) न (नि); व्यउ.६ पूर्वार्ध
८४ भा (भां)न्या (म्य); व्यनि.स्मृचि.४ सभा वा (सभायां)
कात्यायनः; दवि.१७ स्मृसावत् ; राकौ.३८३, व्यसौ.१० ध्यप्रवत् । प्रका.१२ स्मृचवत् समु.८ स्मृचवत् .
स्मृसावत् चन्द्र.१०५ (सभायां न प्रवेष्टव्यं वक्तव्यं वा (२) मस्मृ.८।१३ क., ग.,प. पुस्तकेषु 'सभा वान प्रवे- यथोचितम्); व्यप्र.२८, व्यउ.१७ वसिष्ठः : ५१ अनुवन्वि एव्यं' इति पाठः शुनी.४।५२९, मिता.२१२,२८३ उत्त.; (साक्षिणाम) उत्त. विता.७ प्रका.७ समु.८.. अप.१४} ब्यक.१४ भा (भां) व्या (व्यं) समासम् (समं (१) मस्मृ.८।१४, भप.२।४ कात्यायनः; व्यक.१५३