________________
अभिधानचिन्तामणौ
व्युत्पत्तिरस्ति । आदिशब्दात् मण्डपादयः ॥ यद्यपि 'नाम च धातुजम्' इति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजः, तथापि वर्णानुपूर्वीविज्ञानमात्रप्रयोजना तेषां व्यु. त्पत्तिः, न पुनरेन्वार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव ॥ यौगिकान् शब्दान् व्याचष्टे
योगोऽन्वयः स तु गुणक्रियासम्बन्धसंभवः ॥ २॥ __ शब्दानां परस्परमर्थानुगमनमन्वयः स योगः । स पुनर्योगो गुणात् , क्रियायाः सम्बन्धाच भवति । गुणो नीलपीतादिः । क्रिया करोत्यादिका । संबन्धो वक्ष्यमाणः। तेभ्यः संभवो यस्य योगस्य स तथा ॥ २॥ __गुणक्रियासंबन्धसम्भवयोगेन यौगिकानामुदाहरणम्
गुणतो नीलकण्ठाद्याः क्रियातः स्रष्ट्रसन्निभाः।। गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नीलकण्ठाद्याः। नीलः कण्ठोऽस्य इति गुणप्राधान्यानीलकण्ठः शंकरः। आदिशब्दात् शितिकण्ठः कालकण्ठ इत्यादि ॥ संख्यापि गुण एव इति त्रिलोचनः । तेन-पञ्चबाणः षण्मुखः अष्टश्रवाः दशग्रीव इत्यादि संगृहीतम् ॥ क्रियातः क्रियानिबन्धनो योगो येषां ते स्रष्ट्रप्रभृतयः । सृजति इति सर्जनप्राधान्यात् स्रष्टा ब्रह्मा । एवं धाता इत्यादयः ॥ सम्बन्धं व्याचष्टे
खखामित्वादिसम्बन्धस्तत्राहुर्नाम तद्वताम् ॥ ३ ॥
खात् पाल-धन-भुग्-नेतृ-पति-मत्वर्थकादयः । खम् आत्मीयम् , स्वामी यस्तत्र प्रभविष्णुः, तयोर्भावः स्वस्वामित्वम् । तदादिः संबन्धः । आदिशब्दाजन्यजनकभावादिपरिग्रहः । तत्र खखामिभावसंबन्धे पाला दयः शब्दाः खात्परे नियोजिताः तद्वतां खामिनां नाम आहुः ॥३॥ मत्वर्थक इति । मतुस्तद्धितः । तस्यार्थोऽस्त्यर्थविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः सम्बन्धः। तदाधारो वा “तदस्यास्त्यस्मिन्निति मतुः"॥७॥२॥१॥ इति मतुप्रत्ययविधानात् । मतोरों यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः । स च इन्नणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्दात्पादयोऽपि । 'तत्राहुर्नाम तद्वताम्' इति उत्तरेप्वप्यनुवर्तनीयम् ॥ क्रमेणोदाहरणान्याह
भूपालो भूधनो भूभुग् भूनेता भूपतिस्तथा ॥ ४ ॥ १ -निर्ज्ञान- इत्यपि पाठः । २ -अन्वर्थोऽर्थ- इत्यपि पाठः ।