SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १ देवाधिदेवकाण्डः। १३ मानः ॥ देवश्चासौ आर्यश्च देवार्यः देवैरर्यतेऽभिगम्यत इति वा देवानां इन्द्रादीनामर्यः खामीति वा ॥ ज्ञातकुलोत्पन्नत्वात् ज्ञातः सिद्धार्थराजः तस्य नन्दनो ज्ञातनन्दनः ॥ ३० ॥ गणा नवास्यर्षिसंघाः अस्य वीरजिनस्य ऋषीणां सङ्घाः समूहाः गणाः । ते च नवसङ्ख्याः । यद्यपि परमेश्वरस्य एकादश गणधरा आसंस्तथापि नवानामेव गणधराणां विभिन्ना याचना अभवन् । अकम्पिताचलभ्रात्रोर्मेतार्यप्रभासयोश्च यतः सदृक्षा एव वाचना अभूवनिति नवैव गणाः। यदवोचाम त्रिषष्टिशलाकापुरुषचरिते "श्रीवीरनाथस्य गणधरेष्वेकादशस्खपि। . द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव” ॥१॥ इति ॥ एकादश गणाधिपाः। इन्द्रभूतिरमिभूतिर्वायुभूतिश्च गोतमाः ॥ ३१ ॥ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः ॥ ३२ ॥ इन्द्रोऽस्य भूयादितीन्द्रभूतिः ॥ १॥ अमिरस्य भूयादिति अभिभूतिः ॥ २ ॥ वायुरस्य भूयादिति वायुभूतिः ॥ ३ ॥ "तिक्कृतौ नाम्नि"॥५।१।७१॥ इति तिक । एते त्रयोऽपि गोतमस्यापत्यानि वृद्धानि " ऋषिवृष्णि-"॥६।१।६१॥ इत्यण "भृग्वशिरस्कुत्स-"॥६।१।१२८॥ इत्यादिना तस्य लुपि गोतमाः गोतमवंशजाः ॥ ३१ ॥ व्यज्यते गुणैरिति व्यको भारद्वाजगोत्रः ॥ ४ ॥ शोभनो धर्मो ऽस्य सुधर्मा अमिवैश्यगोत्रजः "द्विपदाधर्मादन्"॥७॥३।१४१॥ इत्यन्समासान्तः ॥ ५॥ गुणैमण्ज्यते स्म मण्डितः; मौर्यस्य पुत्रो मौर्यपुत्रः मण्डितमौर्ययोः पुत्राविति मण्डितपुत्रोऽपि एतौ वाशिष्ठकाश्यपौ ॥ ६ ॥ ७॥ न कम्पितवान् अकम्पितो गौतमः ॥८॥ अचलस्य भ्राता अचलभ्राता हारितगोत्रः॥९॥ मां लक्ष्मी इतः प्राप्तः मेतः स चासावार्यश्च मेतार्यः ॥ १०॥ प्रभासते प्रभासः एतौ कौण्डिन्यौ ॥ ११॥ एवं पृथग विभिन्नानि कुलान्येषां पृथक्कुलाः इति ॥ ३२ ॥ केवली चरमो जम्बू खामी .. केवली न तु तीर्थकरः चरमोऽन्तिमः । अतः परं एतस्यामवसर्पिण्यां
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy