SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। आलयविज्ञानं च। तत्र अयं घटः इति ज्ञानं प्रवृत्तिविज्ञानम् । । अहम् इति विज्ञानमालयविज्ञानम्। अयमेवात्मा। सुषुप्तावप्यालयविज्ञान धारास्त्येव । सुखादिकमस्यैवाकारः। तदतिरिक्तवस्तुन एवाप्रसिद्धेः इति । .. अत्र श्रुतिः अन्योन्तर आत्मा विज्ञानमयः (ब्रह्म० उप० पृ० ३) इति (सि० च० १ पृ० १२) ( सर्व० पृ० ३७ बौद्ध०)। सौत्रान्तिकस्तु - ज्ञानाकारानुमेयः क्षणिकः बाह्यार्थ इतीच्छति । वैभाषिकस्तु क्षणभङ्गुर:: वादी क्षणिकस्य बाह्यार्थस्य प्रत्यक्षमपीच्छति । दिगम्बरस्तु देहातिरिक्तः ६. देहपरिमाण आत्मा । स च दीपप्रभावत् संकोचविकासशाली इत्याह (सि० च० १ आत्म० पृ० १२-१३ )। नास्तिकता-[क] मिथ्यादृष्टिः (अमरः धीवर्गः श्लो० ४)। [ख] - नास्ति परलोकः इति बुद्धिः ( मनु० टी० कुल्लूक० ४।१६३ ) । यथा · प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः । तस्मान्नास्तिकता चैव. दुराचारश्च जायते॥(भा० शान्ति० अ० १२३ ) इत्यादौ (वाच०)। नास्तित्वम् अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा स्पष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वापि द्वयी साथ । निगद्यते । प्रतियोगिनि दृश्ये च घटादिप्रतियोगिनः॥ ( सर्व० सं० पृ० ४३० शां० )। नास्तिकदर्शनम्-नास्तिकविरचितं शास्त्रम् । तच्च चार्वाक बौद्ध इत्यादि दर्शनम् । अत्रोच्यते नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् इति ': . ( हरिवं० अ० २८)। निःश्रेयसम्.--१ [क] जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् । - निःश्रेयसं च शास्त्रश्रवणानन्तरं पदार्थतत्त्वज्ञानेनात्मसाक्षात्कारानन्तरम. प्रारब्धकर्मणां ज्ञानात्प्रारब्धकर्मणां भोगाच्च क्षये उत्पद्यत इति बोध्यम् । सूत्रकारेणाप्येतदेव प्रदर्शितम् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः (गौ० १११।२) इति। अयमाशयः। यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति। दोषा! पाये प्रवृत्तिरपैति। प्रवृत्त्यपाये जन्मापैति। जन्मापाये दुःखमपैति। दुःखा ५२ न्या० को Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy