SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। २८५ ( गौ० १।२।११)। प्रकारान्तरेण छलं त्रिविधम् अभिधानतात्पर्योपचारवृत्तिव्यत्ययभेदात् इति ( सर्व० सं० पृ० २४० अक्ष० )। [3] अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम् इति ( ता० र० श्लो० ९४ )। छिद्रम्--गर्तवदस्यार्थीनुसंधेयः ( न्या० वा० १।१।१४ पृ० ८१ )। छेदनम्-आरम्भकसंयोगविरोधिविभागावच्छिन्नक्रिया । यथा तृणं छिनत्तीत्यादौ छिदेरर्थः । अत्र छिद्यर्थनिविष्ट च संयोगे विभागे वा स्वावयववृत्तित्वसंबन्धेन तृणादेरन्वयः (श० प्र० श्लो० ७२ पृ० ९४ ) । यथा वा करपाददतो भङ्गे छेदने कर्णनासयोः ( याज्ञ० अ० २ श्लो० २२४ ) अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ( कुमार० स० २ श्लो० ४१ ) इत्यादौ ( वाच० )। जगत्-१ स्थावरजङ्गमात्मकं सर्वपदार्थजातम् । यथा यच्च किंचिजगत्सर्वं दृश्यते श्रूयतेपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः ( नारा० उप० ) यदा स देवो जागर्ति तदेदं चेष्टते जगत् ( मनुः अ० १ श्लो० ५२) जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ (कुमार० स० २ श्लो० ९) इत्यादी चराचरं सत्यभूतं सर्व विश्वं जगद्भवति । जगतो लक्षणं च प्रमेयत्वम् अभिधेयत्वं वा। तच्चेश्वरीयप्रमाविषयत्वम् ईश्वरीयाभिधाविषयत्वं च ग्राह्यम् । तेन जीवानामसर्वज्ञत्वेन ऐहिकामुष्मिकनिखिलपदार्थानामज्ञानेपि नाव्याप्तिः । २ वायुरिति पौराणिकाः । ३ लोक इति काव्यज्ञा वदन्ति ( वाच० )। जडत्वम्--१ ज्ञानादिमान् यो यः तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेद कूटवत्त्वम्। तेन सुषुप्तिकाले ज्ञानादिसामान्याभावसत्त्वेपि अव्याप्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्याव्याप्यवृत्तित्वेन ज्ञानाद्यवच्छिन्नप्रतियोगिताकभेदस्य चात्मनि सत्त्वेपि न दोषः (ल० व०)। यथा वृक्ष Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy