SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३७१ प्रक्रियाकोशः .. धौरितक धृति-स्त्री-३०८-सतो५. इति ये निपात्यते । आऋणशुद्धेरधमणे न उ त्तमर्णस्य 0 सन्तोष, स्वास्थ्य । अन्धे स्थापिता । * धरण धृतिः । धनुक-न-१४१८-योनी समूह. धृष्ट-पु.-४३२-निaarir, अविनीत. * धेनूनां समूहः धेनुकम् । 'धेनोरनमः' । वियात, धृष्णु, धृष्णज । ॥६।२।१५।। इतीकण् । * धृष्णोति-प्रगल्भते धृष्टः । 'धृषशस-' धैवत--१४०१-बाना ७ पै! १८ २१२. ॥४४॥६६॥ इतीडभावः । * धिया वतो धीवतः । तस्याऽयं धैवतः । धृष्णजू-धु-४३२- निror, सविनात. दधाति संधत्ते स्वरानिति वा । यदाह-'अभि0 वियात, धृष्णु, धृष्ट । संधीयते यस्मात् स्वरांस्तनैष धवतः ॥' 'धृष्णि'-पु-९९-ठि२१. धोरण--.-७५९-सव' मारना वान, २थ, द्र० अंशुशब्दः । साथी, घोस, वि. धृष्णु-.-४३२-नि1ि , अविनात. . यान, युग्य, पत्र, वाह्य, वह्य, वाहन । । धृष्णु, धृष्णज् , वियात । * धोर्यते-चतुरं गम्यते अनेन धोरणम् । *धर्षणशीलो धृष्णुः, 'असिगृधि'-।।२।३२॥ धोरण-1.-१२४६-नोमा , ५७२, मार वि.ना इति क्नुः तृषिधृषि'-॥५।२।८०॥ इति नजिङि धृष्णक् ।। જેવી ઘોડાની ગતિ. धौरितक, धौर्य, धोरित । धेनु-श्री-१२६७- नी प्रसवेशी गाय. ___ * 'धो; गतेश्चातुर्ये । अनटि धोरणम् । 0 नवसूतिका । * धयन्त्येनां धेनु: । "धः शित्' तच्च नकुलादीनां गतिसदृशम् । (उणा-७८७॥ इति नुः । धोरणी-श्री.-१४२३-श्रेष्ठी, सी. द्र० आलिशब्दः । धेनुक-यु-२१९-विष्णुना शत्रु. * धोरन्ति अस्यां धोरणी । - द्र० अरिष्टशब्दः। * धेनु कायति धेनुकः । धोरित-न.-१२४६- या, ४२, मार वि. ના જેવી ઘોડાની ગતિ. (धेनुकथ्वासिन्)---२२१-विशु, . [] धौरितक, धोय', धोरण । द्र० अच्युतशब्दः । * 'धोऋ गतेश्चातुर्ये । धोयते धोरितम् । घेनुका-स्त्री-१२१८-हाथी. | धौत-न-१४३७-बाव, साई ४२॥ये. 0वशा, [वासिता, कर्ण धारिणी, गणिका निर्णिक्त शोधित, मृष्ट, क्षालित । ' शे-१७७] । * धाव्यते धोतम् । * धयन्त्येनां धेनुः, के धेनुका। धौतकौशेय-1.-६६७-शिटानी सानु वस्त्र, धेनुका-स्त्री-७८४-(शे. १४७)-७२१. વેલું રેશમી વસ્ત્ર द्र० असिधेनुशब्दः । पत्रोण। धेनुष्या-त्री-१२७०-गा। भूउसी गाय, दूध * धौत च तत् कौशेयं च धोतकोशयम् । પીવા લેણાદારને આપેલી ગાય. [] पीतदुग्धा । धौरितक-न.-१२४६-तणीसाहिावी योनी * धेनुरेव धेनुष्या। 'हृद्यपद्य-' ।।७।१।११॥ । ति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy