SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ घुमल ३७० अभिधानव्युत्पत्तिद्र० अवश्यायशब्दः । २०१) इति तः कित् । धूमल-.-१३९८-रात अनेक मिश्रित . धूर्त्त-न.-१०३८-सोताना अट. - धूम्र, रक्तश्याम । 0 सिंहान, मण्डूर, सरण । * धूम्रवर्ण लाति धूमलः । * धूवति हिनस्ति धूत: । 'शीरी'-(उणाधूमल-पु-२९४-(शे. ८६) आस२, ५४ी . २०१) इति तः कित् धूर्तम् । 0 [बलि शे. ८६] । 'धूत"--११५१-धत्तुरे।. धूमिका-श्री-१०७२-(शि. ९५) लिम, ४१. ट्र० कनकावयशब्दः । द्र० अवश्यायशब्दः । धुव'ह-पु-१२६३- ६. धूमोर्णा-स्त्री-१८५-यमनी स्त्री. - धुरीण, धुर्य, धौरेय, धौरेयक, __* धूमवद् धूसरा ऊर्णा भ्रू मध्यावतो ऽस्या द्र० धुर धरशब्दः । धूमोर्णा । ___* धुर वहति धूर्वहः । लिहादित्वादचू । (धूम्या)-स्त्री-१४२१-धूमासना समूह. धूवी-स्त्री-७५७-धांस२१. धूम्याट-पु-१३३३-४॥४॥ीमा नामनु पक्षी, 0 यानमुग्य, धुर । મસ્તક ચૂડ. * धूति-हिनस्ति वोन धूर्वी । । भृङ्ग, कलिङ्ग । (धूलि)-स्त्री-९७०-धू. "धूम्यायामिव अटति धूम्याटः, कृष्णत्वात् ।। ] रजस् , पांसु, धूलिः, 'पांशु,' रेणु । * धूयते धूलिः । स्त्रीलिङ्गः । 'धूमूभ्यां' धूम्र-धु-१३९८-रात बने को मिश्रित (उणा-७०१)" इति लिकू । 4). धूलिभक्त-न.-५१८(शे. १११) विवाहप्रसनी - धूमल, रक्तश्याम । એક ક્રિયા * धुनाति धूमः । 'खुरक्षुर'-(उणा-३९६)॥ [वार्तिक शे. १११] | इति निपात्यते । धृली-स्त्री-९७०-धूण. धूम्र-पु-२००-(श. ४६) ४२, महादेव, - रजस् (धूलि) पासु, ‘पांशु', रेणु । ___ द्र० अट्टहासिनशब्दः । * धूयते धूलिः । स्त्रीलिङ्गः । 'धूमूभ्यो धूर्जटि-पु-१९५-२४२, महादेव, (उणा-७०१) ।। इति लिक, ड्यां धूली । ट्र० अट्टहासिन्शब्दः धूसर--९१७-यांयी. * धूः गङ्गा जटामु अस्य धूर्जटिः, पृषोदराः । द्र० चाक्रिकशब्दः । दित्वात्, धूर्भारभूता जटयो-जटा अस्येति वा. “धूम्र । * धुवति धूसरः । 'कृधूतनि'-(उणा-४४०) रुप च यत्तस्य, तेन धूर्जटिरुच्यते ।" इति वा ।। इति कित् सरः । धूत-पु-३७६-४, धूत. धूसर--१३९३-४ घामा ५७तो रंग. ट्र० कुहकशब्दः । ईषत्पाण्डु । धू'ति हिनस्ति धूत': । 'शीरी'-(उणा-२०१) * धुनाति चेतो धूसरः ईपदव्यक्तः पाण्डुः । इति तः कित् । 'कृधतनि'-।। (उणा-४४०) ॥ इति कित् सरः । धृत्त'-५-४८५-तु-या. धूस्तूर'---११५१-५२।. 0 कितव, द्यूतकृत्, अक्षधूत', अक्षदेविन् । । द्र० कनकावयशब्दः । * धूर्वति हिनस्ति धूर्तः। 'शीरी'-(उणा- ' धृतराष्ट्र पु-१३११- जतनी नाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy