SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ -- - -- - . . - . - सुरपणि का ७७४ अभिधानव्युत्पत्तिसुरपणिका-स्त्री-११३४-पुन्नागनु आ3. सुरा-स्त्री-९०३-मदिरा, ३. 1 पुन्नाग। द्र० अब्धिजाशब्दः । * सुरप्रियाणि पर्णानि सन्त्यस्यां इति मुर * सुरति उद्दीप्यते इति सुरा, सूयते परिवास्यते पर्णिका । वा "ऋज्यजि-"(उणा-३८८) इति कित्रः । सुरभि-y-१५६-सततु. सुराचार्य-पु-११८-१९२५ति, गु. द्र० इष्यशब्दः । ट्र० आङ्गिरसशब्दः । * सुष्ट रभते इति सुरभिः पुसि, “नाम्यु-" * सुराणां आचार्यः इति सुराचार्यः यौगिकत्वा(उणा-६०९) इति बहुवचनात् किदिः । द्देवगुरुरित्यादयः । सुरभि-स्त्री-१२६५--गाय. सुराजीधिन्-५-९०१-४ा, मशिवेयना२. 5. अध्न्याशब्दः । द्र० आसुतीबलशब्दः । * सुष्टु रभते इति सुरभिः “पदिपठि"-(उणा * सुरया जीवति इति सुराजीवी । ६०७) इति इ., आगमस्यानित्यत्वात् "रभोऽपराआशवि-"॥४।४।१०२।। इति नागमाभावः । | सुरारि (म०५०)--२३८-असु२. सुरभि-स्त्री-१३९०-सुगय. द्र० असुरशब्दः । द्र० गन्धशब्दः । * सुराणामरयः इति सुरारयः । * सुष्टु रभते इति सुरभिः । सुरालय-पु-८७-२०. 'सुरमि'-स्त्री-११५२-२३. द्र. ऊर्ध्व लोकशब्दः । द्र० गजप्रियाशब्दः । * सुराणामालय आवासः इति सुरालयः । 'सुरभी'-स्त्री-११५२ - २३. सुरालय-पु-११०७-(शे.-1७1)-44न, वायु. द्र० गजप्रियाशब्दः । द्र० अनिलशब्दः । (सुरयान) 1.-८९-हेवविभान. सुरावारि--१०७५-३नी समुद्र द्र० विमानशब्दः। - (सुरोद)। * सुरा वारि यस्य स सुरावारिः । सुरर्षभ-यु-१७३-5-द. ट्र० अच्युताग्रजशब्दः। सुरावृत्त-५-९८-(श.-10)-सूर्य. * सुराणामृषभः इति सुरर्षभः । द्र० अंशुशब्दः । सुरवेला-स्त्री-१०८६-(श.१९८)-तनामनी नही.. सुरुङ्गा-स्त्री-९८५-सु२-(पृथ्वीनी सरनो [सुनन्दिनी शे.१९८] । शूढभाग). 0 सन्धिला, 'सुरङ्गा,' सन्धि-शि.८] । सुरस--.-६२३ -४५. (यनी मरने भण * सरत्यनया इति सुरङ्गा, “सर्तेः सुर्च"आरना मांस ) (उणा-१०८) इत्युङ्गः । द्र० बुक्कशब्दः। सुरूहक-पु-१२४० --गये। वे यो. . (सुरस्त्री)-स्त्री-१८३-८२१. _* सुखेन रोहति इति सुरूहकः । द्र० अप्सरसशब्दः। (सुरेश)-यु-१७३-न्द्र. (सुरस्त्रीश)--१७३-द. द्र० अच्युताग्रजशब्दः । द्र० अच्युताग्रजशब्दः । सुरोत्तम-पु-२१९-(शे. ७३)-विपY. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy