SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सुखवच'क ७७० अभिधानव्युत्पत्ति सुव्रता । आदित्यसूनु । * सुखेन दुह्यते इति सुखदोह्या । * शोभना ग्रीवाऽस्य इति सुग्रीवः । सुखवचक-५-९४५-साभार. सुग्रीवाग्रज-५-७०४-(शि-१८)-वाली. द्र० कापोतशब्दः । द्र० इन्द्रसुतशब्दः । * सुग्वाय वर्च ते इति सुग्ववर्चकः । सुचरित्रा-स्त्री-५२८-पतिव्रता स्त्री. सुखसुप्तिका-स्त्री-३१३-(शे-८०)-माधे द्र० एकपत्नीशब्दः । निद्रा. * शोभन चरित्रमस्याः इति सुचरित्रा । । सुप्त, [सुष्वाप शे-८ ] । सुत---५४२--पुत्र. सुखोत्सव-.-५५६-(शे.११७)-11, २मत. द्र० अङ्गजशब्दः । ___ द्र० कुदनशब्दः । * सुनोति इति सुतः “मुसितनी"-(उणा-२०३) सुगत-५-२३२-मुद्ध, सुगत. इति कित् तः । द्र० अद्वयशब्दः । सुता)-स्त्री-५४२-पुत्री. * "सवे गत्यर्था ज्ञानार्थाः' इति शोभनं गत | द्र० अङ्गजाशब्दः। शानमस्य इति सुगतः । सुतारका-स्त्री-४४-श्री सुविधिनाय भा. नी. सुगन्धक-धु-११९०-४ी , तमालपत्र. शासना . द्र० कको टकशब्दः । - [सुतारा शि०-४] । * सुष्ठ गन्धयते इति सुगन्धकः । * झोभना तारका अस्याः इति सुतारका, सुगन्धि-स्त्री-१३९१-सारी, श. सुतारेत्यपि । द्र. आमोदिनशब्दः । सुतारा-स्त्री-४४-(शि०-४)-श्री सुविधिनाथ * शोभनो गन्धोऽस्य इति सुगन्धिः द्वौ द्वौ भिन्ना-- मानी शासन वी. र्थावित्यन्ये । सुतारका । सुगन्धिक-पु-११६९-सुगघीयोमा. सुतेजस-धु-५१- योविशिना१०मांगवान. 1 महाशालि । * शोभनममाहूलादकत्वात् तेजोऽस्य इति मुतेजाः । * शोभनो गन्धोऽस्य इति सुगन्धिः, “सुपूत्यु-'' | सुत्रामन्-पु-१७२-5. ॥७॥३।१४४॥ इतिइत्समासान्तः, के सुगन्धिकः । द्र० अच्युताग्रजशब्दः । सुगन्धिक-धु-१२८५-(शे० ८५ -सि. * सुष्टु त्रायते इति सुत्रामा मन् , शोभन त्राम द्र० इभारीशब्दः । बलमस्य वा, बाहुलकाद् दीर्घत्वे मूत्रामाऽपि । सुगृह--१३४१-सुधरी पक्षी. सुदर्शन-धु-३८-श्री सरनाथ ल. ना पिता 0 चञ्चुसूचिक । * शोभनं दर्शनमस्य इति सुदशनः । * शोभन गृहमस्य इति सुग्रहः । सुदर्शन-धु-२२२-विपशुनु यहे. सुग्रीव -५-३७-श्रीसुविधिनायम.ना पिता. ____ * सुखेन दृश्यते इति सुदर्शनः "शास्युधि"* शोभना ग्रीवाऽस्य इति मुग्रीवः । ।।५।३।१४१।। इत्यनः पुंलिङ्गोऽयम् , वाचस्पतिस्तुसुग्रीव-धु-७०५-सुश्रीव. "चक्र सुदर्शनोऽस्त्रियाम्" इत्याह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy