SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७६९ सुखदोहा पृषोदरादित्वात् । सु-अ.-१५४२-(शे.-२००)-श्रे' अने पूरन सीमन्तक-यु-१३६२-तेनामनी न२वासू. ના અર્થમાં, सीमन्तिनी-स्त्री-५०४-श्री, नारी 0 अति । द्र० अबलाशब्दः । सु-अ.-१५३५-(शि. १३८)--अतिशय, था. * सीमन्तः केशविन्यासोऽस्त्यस्याः इति सीमन्तिनी । | द्र० अतीवशब्दः । सीमा-स्त्री-९६२-सीमा, महि. सुकरा-स्त्री-१२७१-शांतस्वभावी य. द्र. अन्तशब्दः । 1] अचण्डी, (अकोपना)। * सीयते बध्यते इति सीमा, “सेरी च वा" * सुखेन क्रियते वशे सुकरा । (उणा-३४३) इति मः, मन्नन्ताद् वा डाप् । सुकल-:-३८७-हानी नगगी. सीमिक-५-१११४-(श.-193) वृक्ष, उ. ] अर्थव्ययज्ञ । द्र० अगशब्दः । * शोभना कलाऽस्य सुकलः । सीर--न.-८९०-६१. सुकुमार-धु-१३८७- मा. द्र. गोदारणशब्दः । द्र० अकर्कशशब्दः । * सीयते बध्यते इति सीरःपुंक्लीवलिङ्गः, "चिजि"- * सुष्टु कुमार इव मृदुत्वात् इति मुकुमारः । (उणा-३९२) इति रो दीघत्वं च । सुकृत-न.-१३७९.१, १२५. सीवन-न.-९१२-सी . द्र० धर्म शब्दः । 0 सेवन,स्यूति । * सुष्ठु क्रियते इति मुकुलम् । * सेव्यते इति सीवनं "ष्टिवमिवोऽनटिवा" सुकृत-न.-८६-(श-२) ४६याण शन. ४।२।११२॥ इति दीर्घत्वे सीवनम् । ट्र. कल्याणशब्दः । सुकृतिन-५-४८९-yएयशासी यात्मा सोवनी-श्री-६११-शुधनी नीयन हो।. * गुह्यस्याधः सूत्र सीव्यतेऽनया इति सीवनी । - पुण्यवत्,धन्य । सीस-.-१०४० सीसु. * सुकृतमस्त्यस्य इति सुकृती । ट्र. गण्डूपदभवशब्दः । सुख-न-१३७०-सुभ, aiति. * सिनोति बध्नाति पारद इति सीस "सेर्डित्” द्र. निवृतिशब्दः । ___ * सुग्वयति इति सुग्वम्, सुष्टु खनतीति वा (उणा-५७७) इतीमः क्लीबलिङ्गोऽयं वैजयन्ती तु "क्वचित्"-॥५।१।१७१।। इति डः, शोभनानि खान्य सीसोऽस्त्री इति पुस्यप्याह । त्रेति वा, श जोष चाऽव्ययेषु वक्ष्यते । (सीसक)-1.-१०४०-सी. सुखं सुण-५-२००-२४२ सुभासन. द्र० गण्डूपदभवशब्दः । । खट्वाङ्ग । सीतपत्रक--.-१०४०-सी. * सुष्टु खं सुनोति संबजाति इति सुखसुणः द्रक गण्डूपदभवशब्दः । "भ्रूणतृण"-(उणा-१८६) इत्यादिशब्दादणान्तो__* सीतं च तत् पत्रं च इति सीतपत्रकम् । निपात्यते । 'सीहुण्ड'-५-११४०-दूधिया था२. सुखाद्या स्त्री-१२६८-सुमेरी होली २७५ 0 'सिहुण्ड' । તેવી ગાય. अ. ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy