SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सत्येष्ट ७५६ अभिधानव्युत्पत्तिसव्येष्ठ-पु-७६०-सारथी.. द्र० सर्जशब्दः । द्र० क्षत्तृशब्दः। सह-.-१५२-भाग१२ महिना. * सव्ये तिष्ठति इति सव्येष्ठा "सव्यात्स्थः” द्र० आग्रहायणि कशब्दः । (उणा-८५५) इति डिऋः, भीरुष्ठनादित्वात् पत्वं * सहति इति सहः अच् । सप्तम्यलुश्च सव्येष्ठोऽपि । सह-५-४९१-समय, सहनशीस. सश्मश्रु-स्त्री-५३१-हाटी-भूछ पाणीस्त्री. द्र० क्षमशब्दः । 0 नरमालिनी, पालि-शे.११3] । * सहते इति सहः । * सह श्मश्रुणा वर्तते इति सश्मश्रुः । सह-अ.-१५२७-साथे. ससीम-न.-१४५०-सभी५, न. द्र० अमाशब्दः। द्र० अन्तिकशब्दः। * सहते इति सह, यथाऽस्मदुपटे व्याश्रय - * समाना सीमाऽस्य ससीमम् । महाकाव्येसस्य-न.-११३०-वृक्षाहनु ३२. "पुलिनानि सह क्षोमैः, सरांसि नभसा समम् । । फल, 'शस्य' । ज्योत्स्न्यऽमाऽहाऽमिषन्मेघाः, साकं कैलास सानुभिः ।" * "षसक स्वप्ने" ससन्त्यनेन इति सस्य "स्थाच्छामासा"-(उणा--३५७) इति पः । (सहस्यवत्)-पु-१५२-पोषभास. द्र० तैषशब्दः । सस्य-न.-११६८-धान्य. ट्र. धान्यशब्दः। सहकार-५-११३३-- * सस्यते मुखमनेन इति सस्यं “स्थाच्छा" द्र० आम्रशब्दः । (उणा-३५७) इति यः। * सहकारयति मेलयति स्त्रीपु सौ इति सहकारः (सस्यमञ्जरी)-स्त्री-१९८१-४९j. माकन्दोऽपि । द्र० कणिशशब्दः। सहचर-पु-७३०-मित्र, दोस्त. सस्यशीर्षक-न-११८१-४ . द्र० मित्रशब्दः। द्र० कणिशशब्दः । * सह चरति इति सहचरः सहायोऽपि । * सस्यमयं शीर्षमपि इति सस्यशीर्षकं सस्य- सहचरी-स्त्री-५१२-पत्नी. मञ्जरीत्यर्थः । द्र० ऊहाशब्दः । सस्यशूक-न.-११८१-धान्यना हायानो पाता * सह धर्म चरति इति सहचरी । અગ્રભાગ. सहज-पु.-५५१-सगोमा. किंशारु। द्र० भ्रातृशब्दः । * शवति इति शूकं पुक्लीबलिङ्गः 'घुयुहि-" * सह जायते इति सहजः । (उणा-२४) इति को दीघरवंच सस्यस्य शूकं इति सहज-:-१३७६-२वभाव. सस्यशूकम् । द्र० आत्मनशब्दः । 'सस्यसंवर'-.-११३८-शास. * सह जातः इति सहजः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy