SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः सर्वोघ-५ - ७८८-तुरंग सेनानु प्रयाण. सर्वाभिसार, सर्व संनहन । * सर्वेषामोधो वहनं इति सर्वौ घः । सर्षप-५ - १९८०- सरसव [] कदम्बक, तन्तुभ, 'तुन्तुभ' । * सरति इति सर्षपः " सत्तेः प्रपः " - ( उणा -- ३१३)। स प -- न. - १९९८ - स्थावर विष, जे२. द्र० अकोल्लसारशब्दः । सर्पपवत् पीतवर्णः इति सर्षपः । सल-५-५९१-(शे.१२४) - सानो पले. द्र० करशब्दः । सलवण-1.-१०४२ - ( शे. १६१) - सई, सी. द्र० आलीनशब्दः । सलिल - न . - १०६९-पाली. द्र० अपशब्दः । * सरति इति सरिर "मदिमन्दि' - ( उणा - ४१२) इति इरः, ऋफिडादित्वाद् लत्वे सलिलम् । सलिलप्रिय - ५ - १२८८ - (शे. १८५) - लूं.उ. द्र० आखनिकशब्दः । सल्लकी-पुं-स्त्री-११५२--श३, शासेडु'. गजप्रिया । ७५५ * " सल्लः सौत्रः" सल्लति इति सल्लकी पुंस्त्रीलिङ्गः, “दकन”– (उणा-२७) इत्यकः सत्कृत्य लक्यते ६६ स्वाद्यते गजैरितिवा | सल्लकी - स्त्री - १२०० - २४६मां थी उत्पन्न थनार वनस्पति. सव-धु-८२०- यज्ञ. द्र० अध्वरशब्दः । * सूयते सोमोऽत्र इति सवः । (सवचन) - ५ - ३४६ - मोसवामां दुशण. द्र० प्रवाच्शब्दः । Jain Education International सवन-न. - ६३८-२नान. ] स्नान, आप्लव, [आप्लाव शि. ५० ] | * सूयते इति सवनम् । सवयम् - ५ - ७३० - भित्र, लाभिध द्र० मित्रशब्दः । * समानं वयोऽस्य इति सवयाः “समानस्य- " || ३ |२| १४९ || इति सभावः । सवर्ण -५ - १४६१-तुझ्य, समान, सरमु. द्र० तुल्यशब्दः । * समानो वर्णोऽस्य इति सवर्णः । सवितृ - ५ - ९५ - सूर्य. द्र० अंशुशब्दः । * सूते प्रकाश इति सविता | सवितृदैवत - ११२ - हस्त नक्षत्र हस्त । * सविता देवताऽस्य इति सवितृदेवतः । सवित्री - स्त्री- ५५८ - भाता. द्र० अम्बाशब्दः । * सूते इति सवित्री । सविध - d. - १४५० - समीप, पासे. द्र० अन्तिकशब्दः । * समाना विधाऽस्य इति सविधम् । सवेश-५ - १४५० - समीप, पासे. द्र० अन्तिकशब्दः । * समानो वेशोऽस्य इति सवेशः । सव्य-न. - १४६६- शरीर डा. वाम । * सूयते इति सव्यम् । सव्यसाचिन् - ५ - ७०८-अनुन. द्र० अर्जुनशब्दः । व्येष्ठ * सव्येनापि सचते बाणान् वर्षति इति सव्यसाची सप्येष्ठ- ५-७६०- (शि. ६५)-सारथी. द्र० क्षत्तशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy