SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ सभास्तार सभास्तार- ५ - ४८०-सल्य, सलाजन. द्र० पार्षद्यशब्दः । * सभामास्तृणन्तीति सभास्ताराः । सभिक-५ - ४८५ - नुगारी. द्यूतकारक । * सभा द्यूतशालास्त्यस्येति सभिकः, "नावादेरिकः" ||७|२३| सभ्य-युं - ३७९ - सारी भाणुस. [] साधु, आर्य, सज्जन । * सभायां साधुः सभ्यः । सभ्य - ५ - ४८०- सलान द्र० पार्थशब्दः । * सभायां साधवः सभ्याः । सम-न. - १४३३ - समस्त, धु. द्र० अखण्डशब्दः । * समतीति समम्, यथा"सूर्यः समेषां नमः" | सम-५-१४६१-तुझ्य, समान, समु द्र० तुल्यशब्दः । * समतीति समः । समग्र--न. - १४३३ --समस्त, अधु द्र० अखण्डशब्दः । * संगतमस्य समग्रम्, समं ग्रसते वा । समज-- ५ - १४१४- पशुमन समृद्ध * संवीयते इति समनः " समुदोऽजः पचौ" ||५|३|३०|| इत्यल्लू । समाज्या - श्री - ४८१ -सला. द्र० आस्थाशब्दः । * समजन्त्यस्यां ९९॥ इति क्या । ७४४ Jain Education International समाज्या "समन" नापाश समञ्जस - 1. - ७४२-न्याय, लायड. द्र० अपशब्दः । * सम्यगञ्जमा सत्यमत्र समख़सम्, संगतमसानामृजूनामितिवा । अभिधानम्युत्पत्ति 'समधिक'- ५ - १४४९- अधि [] अतिरिक्त, अधिक । समन्ततस् - अ. - १५२९-यारे मानु परितम्, सर्वतम्, विष्वक्, समन्तात् । यथा "येन चक्रे समन्ततः" 1 समन्तभद्र -५ - २३४-भुगत, युद्ध. द्र० अद्वयशब्दः । * संपूर्णान्त निष्पन्नं भद्रमस्येति समन्तभद्रः । समन्तभुज् -५ - ११०० - (शे. १६८) अनि. द्र० अग्निशब्दः । समन्तात्-अ.-१५२९-यारेषानु. परितम्, सर्वतस् विश्वक्, समन्तम् । * समन्ततोऽततीति समन्तात् विच, पञ्चम्यन्तप्रतिरूपकं बा, यथा "समन्ताद् वाति मारुतः । " समपाद-१०- ७७७ - नेपण सरमा राणी मा हे ते. * समौ पादावत्रेति समपादम्, यद् धनुर्वेद: " समपादे समौ पादौ निष्कम्पौ च सुमतौ । ausa userary बाह्यतीक्ष्णौ विशेषतः ॥ अयं क्लब लिङ्ग, समम् - अ.- १५२७-साथे . 0 मार्क, सत्रा, साद", अमा, सह । * मंगतममति समं विच यथाऽस्मदुपक्षे व्याश्रयमहाकव्ये " पुलिनानि सह क्षोमैः सरांसि नभसा समम् । और माहाऽपि मेघाः, साकं कैलाससानुभिः” । समय - ५ - न . - १२६ - अण, वणत. [] काल, दिष्ट, अनेहस, सर्वमूलक । * समेति समयः पुंक्लीचलिङ्गः । समय - ५ - २४२ - आगम, सिद्धांत. For Private & Personal Use Only द्र० आगमशब्दः । * समेति संगच्छते इति समयः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy