SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७४३ सभासद् सप्तजिव-धु-१०९९-मन. सप्तार्चिप-धु-१२०-शनिय. द्र० अग्निशब्दः। द्र असितशब्दः । * सप्त जिहाऽस्येति मालजितः । * सप्तार्चिषोऽस्येति सप्ताचिः । सप्ततन्तु-पु-८२०-41. सप्ताचिन-धु-११००-24. द्र. अचरशब्दः । द्र० अग्निशब्दः । * पशुबन्धार्थ मप्त तन्तवोऽति सप्ततन्तुः * सप्त अर्चिषोऽस्येति सप्तार्थिः । पुलिङ्गः, यहा मातमहरव्यास्तन्तवो भेदा अस्य, | सप्ति-धु-१२३३-थोडी. यदाह-- ट्र० अर्वनशब्दः । 'अग्निष्टोमादयः संस्था भेदाः सप्ताऽस्य नन्तवः” * मपति मभवति मप्तिः "तुझायजि--"(णाइति । ६४६) इति तिः । सप्तपलाश-पु-१६ (प.) सप्त५. सबलि-पु-१४०-साय आण. सप्तपर्ण-.-११३३-सात मान . 0 दिनाबसान, उत्सूर, विकाल, सायम् । द्र० अयुक्छदशब्दः । * सह बलिभिपहावितते इति सबलिः, * सप्तपर्णानि अस्येति सप्तपर्णः । पुलिगः । सप्तर्षि--१२४-भरिथि शाहि सात पि. सब्रह्मचाग्न्-ि '.-८०-समान आगम बन भने चित्रशिखण्डिन् । આચારવાળા. 3. मप्त चने ऋषयश्च सप्तर्पयः “संख्या * समाने ब्राण्यागमे गुरुकृले वा व्रतं चरन्तीममाहारे च-" ॥३।१।९.९।। इति मंज्ञायां कर्मधारयः । त्यवंशीलाः मब्रह्मचारिणः, समाना ब्रह्मचारिण इति वा सप्तर्षिज-पु-११९ (शे. १०) 3, (१९२पति) "सब्रहाचारी" ।।३।२।१५०।। इति निपात्यने । द्र० आङिगरसशब्दः। सभा--स्त्री-४८१-सभा. सप्तर्षि पूता-स्त्री-१५ (प.) उत्तर दिशा. द्र० आस्थाब्दः । मसला-स्त्री-११४८-टमोगरे।. * मन्यते भव्यते इति सभा, "मनेर्दित्"नयमालिका, 'नवमल्लिका' । (उगा-३३०) इत्यभः, सह भान्त्यस्यामिति वा । मप्त मनो बुद्धिमिन्द्रियाणि च लातीति सप्तला, सभा-स्त्री-९९८-५२. मपति समवंति वा "मुरल"-(उणा-४७४) इत्यले | द्र० अगारदाब्दः । निपात्यते । * सह भान्त्यस्यामिति सभा । सप्तसप्ति---९६-भूया. सभाजन-!-७३१-भित्र वगेरेने आलिहिया द्र. अंशुशन्दः । સુખ ઉપજાવવું તે. * मप्तसंख्याः मतयो यस्य सप्तसप्तिः यौगिकत्वा आनन्दन, आप्रच्छन, 'स्वभाजन' । द्विपमाश्व इत्यादयः, सप्नभिर्नामभिम्पयश्चितोऽश्रो * सभाज्यते इति सभाजनम् । यस्येति वा सप्तमप्तिः, योदे---- सभासद-पु.४८०-१०५, सभा.. "सप्त युञ्जन्ति रथमेकचक्रमेकोऽश्वो बहति द्र पार्षद्यशब्दः। सप्तनामा" । * सभायां मीटन्तीति सभामटः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy