SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्यामाक अभिधानव्युत्पत्ति * श्यामा वर्णन । . दोहद, दोह'द, लालसा । श्यामाक-पु-११७६-९सयोमा * श्रद्धानमिति श्रद्धा। 1 श्यामक। श्रद्धालु--४९०-सारित, परसोहिमा * इयायते इति श्यामाकः, जबन्यो व्रीहि,: "मवाक | श्रध्धावाणी. श्यामाक-" (उणा-३७) इत्यके निपात्यते। 0 आस्तिक, श्राद्ध । श्यामाङ्ग-पु-११७-मुध अ६. * श्रद्धानशीलः श्रद्धालुः, "शीश्रद्धा-" ॥५॥ द्र० जशब्दः। २॥३७॥ इत्यालुः। * श्याममङ्गमस्येति श्यामाङ्गः। श्रद्धालु-२त्री-५३९-होवाणास्त्री (श्वामार्य)-५-३४-योथा ६२ पू ५२. 0दोहदान्विता । श्याल-पु-५५२-सा, पत्नीनो मा * श्रद्धाशीला श्रद्धालु', "शी श्रद्धा-" ॥५॥ * श्यायतीतिश्यालः, पल्या भ्राता, 'श्यामाश्या-" २॥३७॥ इत्यालुः। (उणा-४६२) इतिलः । श्रन्थन-न-६५३-थार, पुप्पना सानी याना. 'श्याल'-५-११३८-शास. द्र० गुम्फशब्दः। द्र० सर्जाब्दः । * श्रथ्यते इति श्रन्थनम् । श्यालिका-स्त्री-५५५-पत्नी नी नानी पड़ेन. --३१९-या. - हाली, यन्त्रणी, केलिकुञ्चिका । द्र० आयासशब्दः। * इयाल्येव श्यालिका, पल्याः कनिष्टभगिनी । * श्रमण श्रमः । श्याव-'-१३९६-३ मिश्रित पाग पy | श्रम-धु-७८८-स्त्र जान सल्यास, द्र० कडारशब्दः। द्र० अभ्यासशब्दः। * श्यायते इति श्यावः, "लटिखटि-" (उणा * श्रम्यत्यनेनेति श्रमः। ५०५) इति वः । श्रमण-पु-७५-साधु भुनि. श्येत-५-१३९२-१३६ वा. द्र० अनगारशब्दः । द्र. अर्जुनशब्दः। * श्राम्यति तपसेति श्रमणः, श्रवणोऽपि, नन्द्या* श्यायते इति श्येतः, "दृश्यामहि-' (उणा- दित्वादनः। २१०) इतीतः । श्रमणा-स्त्री-५३२-(शि.४3)-सावी. श्येन-पु-४८-सियाणा, श्रीमतनायम.jaiछन. 0 श्रवणा, भिक्षुकी, मुण्डा, [भिक्षुकी शे. ११३]। श्येन-पु-१३३४-सियाणी, पक्षी. (श्रमणादिसङ्घ)-पु-१४१२-सातीय छाना पत्रिन, दशादन । समुहाय. * श्यायते इति दयेनः, 'श्याकटि-" (डणा-. | भ्रषण-धु-स्त्री-११३- श्रवण नक्षत्र २४२) इतीनः । हरिदेव । श्येनाक्ष-५-१३२८-(शे. १८४)-सारस पक्षी. * श्रवतेऽसाविति श्रवणः पुंस्त्रीलिङ्गः "तकदा-" ट्र० करकरशब्दः। (उगा-१८७) इति अणः । श्रद्धा-स्त्री-५४१-हाल, मम प्रभाव 9401- श्रमण-1-३१०-सा . થતી ઇરછા. * श्रयते इति श्रवण आकर्णनम् । ६६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy