SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७१९ श्यामा शोण्डिक-५-९०२-जुदास, महिरा चना२. द्र० आसुतीबलशब्दः । * शुण्डा पानमदस्थानं मुरा वा पण्यमस्येति शौण्डिकः “तदस्य पण्यम्" ॥६।४।५४।। इतीकण् । शौण्डी -स्त्री-४२१-(शे.१०२)-५२. द्र. उपकुल्याशब्दः । शौण्डीय --.-७३९--५२१ म साभय. पौरुप, विक्रम, शौर्य, पराक्रम । * शौण्डीरस्य भाव कर्म वा शोण्डायम् । (शौद्धोदनि)---२३७-शायसिस, मु. द्र० अर्कबान्धवशन्दः । 'शौभाजन'-५-११३४-२२२॥ो. द्र० अक्षीवशदः । (शौरसेनी)-स्त्री-२८५-मे मापा नाम. (गौरि)-पु-२१६-विपy, नारायण ट्र० अच्युतशब्दः । शौर्य -.-७३९-५२।३५, पुपाय. | पौरुष, विक्रम, शौण्डीर्य, पराक्रम । * शूरस्य भावः कर्म वा शौर्यम् । शौर्य-..-७९६-५२।म. द्र० ऊर्जासशब्दः । * शूरस्य भावःशीयम । शौकिक-y-७२४-१४ात ५२ निभायेर અધિકારી. शुल्काध्यक्ष । * शुल्क नियुक्तः शौल्किः । शौल्किकेय--११९६-वनपति 14 स्थावर विप. द्र० अङ्कोलसारशन्दः । * शुल्किकादेशे भवः यौकिकेयः नद्यादित्वादेयण । शौल्विक-धु-९२०--४सारी, वास बना२. . ताम्रक । * शुल्वघटनं शिल्पमस्येति गोल्विकः । शौष्कल-५-४२९-(शे.30)-मांस माना२. 0 शाकुल, पिशिताशिन् । श्मशान-1.-९८९-मृतने मागवावें स्थान, द्र० करवीरशब्दः । * दावानां, शयनमिति श्मशानम्, पृषोदरा-- दित्वात् । श्मशानवेश्मन्-धु-१९६-४२. द्र० अरहासिनशब्दः । * इमयानं वेश्मास्येति श्मशानवेश्मा । इमभ-.-५८३-बाटी-भू. द्र० आस्थलोमन्शब्दः । * श्मनि मुवैकदेशे होते इति श्मश्र, क्लीबलिङ्गः 'उमनागीको डित"-(उणा-८१०) इति रुः । श्याम-धु-१३९७-श्याम व द्र० असितशब्दः । * श्यायते इति श्यामः, “विलिभिलि-" (उणा-- ३४०) इति मः। श्यामक-धु-११७६-९सयोमा. श्यामाक। * श्यायते इति श्यामकः, जघन्यो व्रीहिः, "कीचक'-(उगा-३३) इत्यके निपात्यते । श्यामल-धु-१३९७-४ी वाणी दु. असितशब्दः । * श्याम श्यामत्वं लातीति श्यामलः । श्यामा-श्री-४०-श्रीविभस नायल, नी भाता. * श्यामवर्णत्वात् श्यामा । श्यामा-खी-४४-श्री ५प्रलमानी शासन देवी * श्यामा वर्णन श्यामा अच्यतदेवीच्यपि । श्यामा-श्री-१४२-रात्री. द्र० इन्दुकान्ताशन्दः । * श्यायते गच्छतीति श्यामा, "विलिभिलि-" (उणा-३४०) इत्यादि नामः, श्यामत्वाद्वा श्यामा । श्यामा-स्त्री-११४९--ग भुगधी हो.. 2. प्रियङ्गशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy