SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः [वालुकाप्रभा शे. ५८ ] । शैलाट-५- १२८५ - (शे. १८४) - सिंह. द्र० इभारिशब्दः । शैलालिन् -५ -३२९-नट ० आजीवशब्दः । * शिलालिना प्रोक्त' नटसूत्रमधीते इति शैलाली “शिलालिपाराशर्यान्नटभिक्षुसूत्रे” ||६|४|१८९|| इति णिन् । शैलूष-युं - ३२८-नट. द्र० आजीवशब्दः । * शिषस्य ऋषेरपत्यं शैलूषः, दालति वेषान्तरमिति वा " कोरदूषाटरुष" - ( उणा - ५६१ ) इत्यादिना ऊपान्तो निपात्यते । 'शैलूष' - ५ - ११३५ - श्रीसी जाउ. द्र० बिल्वशब्दः । शैव-५-६९६-यांयम वासुदेव 1] पुरुपसिंह | * शिवस्य राज्ञोऽपत्यमिति शवः शिवादित्वादन् । शैवल - न. -५ - ११६७-सेवास, पीस. द्र० जलनीलिकाशब्दः । * शेतेऽम्भसीति शैवलं, “शीस्तलकूपालवालणूवलण्वलाः " ( उणा - ५०१ ) इति साधुः पुं क्लीबलिङ्गोऽयम् । शैवलिनी - स्त्री - १०८० - नही द्र० आपगाशब्दः । * शैवलमस्त्यस्यामिति शैवलिनी । शैवाल - न.-५-११६७- सेवाण, सीस. द्र० जलनीलिकाशब्दः | * शेतेऽम्भसीति शैवाल “शीतलकूपालवालवलवलाः" - ( उणा - ५०१ ) इति साधुः पुं क्लीबलिङ्गो | ऽयम् । शैशव - न. - ३३९ - मास्यावस्था, मासपालु . शिशुत्व, बाल्य । Jain Education International ७१७ शोणरश्न * शिशोर्भावः शैशवं "वर्णात् " ॥७।१ ६९ ।। इत्यण् । शेष - ५ - न . - १५६ - शिशिर ऋतु, महा અને ફાગણ માસ. शिशिर । *शेषस्यायं पूजा हेतुत्वात् सैपः । शोक- ५ - ७२- तीथ ४२मां न होय ते १८ दोष પૈકી ૧૧ મદોષ, * शोकश्चित्तवैधुर्यम् । शोक- ५- २९९-श उ. शुच् शोचन, खेद | * शोको वैधुर्यम् । शोचन - न. -२९९ - शउ, → शोक, शुष, खेद । शोषिस न. ९९ - २. द्र० अशुगशब्दः । * शोचति तमोऽस्मिन्निति इसि शोचिः क्लीब लिङ्गः । शोधिकेश-- १०९९ - अग्नि. द्र० अग्निशब्दः । * शोचींषि ज्वालयः केशा अस्येति शोचिष्केशः । शोण - ५ - १०९० - शोण नहीं. → हिरण्यबाहु, 'हिरण्यवाह' । * शोणजलत्वात् शोणः । शोण-५ - १२४२-२ भने अन्तिवाणी घोडो. * शोणः शोणवर्णः । शोण - ५ - १३९५ - रातो वर्ण. रक्त, रोहित, माञ्जिष्ट, लोहित । * शोणतीति शोणः । शोणरत्न - न.-१०६४ (शि०७४ ) - पद्मराग भलि भाड [] पद्मराग, लोहितक, लक्ष्मीपुष्प, अरुणोपल । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy