SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ शेपस द्र० कामलताशब्दः । * शेतेऽनेनेति शेषः, "भापाचणि-" ( उणा२९६ ) इति पः । शेपम् - न.६१० - सिंग, पुरुष यिह्न. द्र० कामलताशब्दः । * शेतेऽनेन " शीङ्गःफश्र " - ( उणा - ९८२ ) इति चकारात् पसि शेप: क्लीबलिङ्गः । शेपाल - न. ११६७ - सेवास, सीस, द्र० जलनीलिकाशब्दः । * शेतेऽम्भसीति शेपाले " शीडस्तलकूपालवालणूवलणूवलाः”–(उणा-५०१) इति साधुः । पुंक्ली - बलिङ्गोऽयम् । शेफ-५-६१०-(शे.१२८ ) - सिंग, पुरुष चिह्न. द्र० कामलताशब्दः । शेफस- न.-६१०- (शे.१२८) लिंग, पुरुष चिन्ह, द्र० कामलताशब्दः । ७१६ शेमुषी - स्त्री - ३०९ - मुद्धि. द्र० उपलब्धिशब्दः | * शेत इति शेमोहस्तं मुष्णातीति शेमुषी, मूलविभुजादित्वात् के ङीः, शमेः क्वसौ ङयां वा, पेचुषीवत् । शेलु -५ - १९४४ - मोटी गुट्टी. श्लेष्मातक, 'सेल' | शेरतेऽस्मिन्निति शेलः पुंलिङ्ग, "शिङ्गो लुः” (उणा ८२०) । शेव-५ - १३४४ - (शे. १८६ ) - २७, भालु. द्र० अनिमिषशब्दः । शेवधि - ५ - १९२- भडार, निधान. निधान, कुनाभि, निधि | * शेते शेवं स्थाप्यधनं " शीङ्गापो ह्रस्वश्व वा"( उणा - ५०६ ) इति वः, तद्धीयतेऽस्मिन्निति शेवधिः पुंसि "व्याप्यदाधारे" || ५|३|८८|| इति किः, पु क्लबयोर्वाचस्पतिः यदाह "निधिः शेवधिरस्त्रियाम्" । शेषल - न. -- १९६७ - सेवास, सीस. Jain Education International अभिधानव्युत्पत्ति द्र० जलनीलिकाशब्दः । * शेतेऽम्भसीति शेवलं " शीडस्तलकूपालवाल - वलवला : " - ( उणा - ५०१ ) इति साधुः । पुंक्लीनलिङ्गोऽयम् । शेषाल - न. -- ११६७-सेवास, सीस. द्र० जलनीलिकाशब्दः । * शेवालं तु शेवालस्य जपादित्वाद् वत्वं साधुः, पुंक्लीचलिङ्गोऽयम् । शेष - ५ - १३०७ - शेषनाग द्र० अनन्तशब्दः । * श्लिष्यति अस्मिन् धात्रीति शेषः, "श्लिषेः शे च " - (उणा--५४३) इति षः, शिष्यत इति वा, "शेतेऽस्मिन् हरिः" इत्यन्ये । शेषाहिनामभृत्-५ - २२५-(शे.७७)-गहेव. द्र० अच्युताग्रजशब्दः । शैक्ष-५ - ७९- नवीन शिष्य, प्रथम शिक्षा सेना२. [ प्राथमकल्लिक | * शिक्षाशीलमस्येति शैक्षः, 'अस्वाच्छत्रा -- देरञ" || ६|४१६०॥ इत्यन् । शिक्षायां भव इति वा “शिक्षादेवाऽण" ||६|३ | १४८ || इत्याण् । शेर्पा च्छेदिक-५-३७३ - १६ ४२वा योग्य. [] शीर्षच्छेद्य । * शीर्षच्छेदमहतीति शेषच्छेदिकः, "तमहति " ||६|४|१७७॥ इतीकणू । शैल - ५-१०२७-५वत. द्र० अचलशब्दः । * शिलानामयमिति शैलः, शिलाः सन्त्यत्रेति वा ज्योत्स्नादित्वाद‍ | शैलधन्वन - ५ - २००- (शे.४४)- २४२. द्र० अट्टहासिन्शब्दः । शैली-स्त्री.- २०५-(शे.५६ ) - पार्वती. द्र० अद्रिजाशब्दः । शैली - स्त्री - १३६१ - ( शे. १८८ ) - वालुअ अलानाभની ત્રીજી તરક. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy