SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः वहासिक 0 विगटज, राजपट्ट, राजावर्त । वैश्य-५-८०७ -या२ त्रीले . घेरिन्-५-७२९-शत्रु. वैश्य-j-८६४-वेपारी. द्र० अभिमातिशब्दः। [ अर्य, भूमिस्पृश् , ऊरव्य, ऊरज, विश् । * वरमस्त्यस्य वरी। * विश एव वैश्याः भेषजादित्वाद् ह्यण । वैरोट्या-श्री-२४० ११ । १भी विद्यादेवी. वैश्रवण-पु-१८९-४२ देव. * वैरोपशान्त्य अट्याऽस्या बरोट्या पृषो- द्र० इच्छावसुशब्दः । दगदित्वात् । * विश्रवसोऽपत्यं वैश्रवण: "णच विश्रतमो विगंद्रया)-स्त्री.-४५--श्री महिला भनी | विश्लुक च वा" ।।६।१६५॥ इति साधुः । शासन देवी. वैश्रवणालय-धु-११३२-43. धरणप्रिया । [] न्यग्रोध, बहुपात् , बट । चवधिक-y-३६४-भार पाना२. - वैश्रवणम्य यक्षस्यालयो वंश्रवणालयः, यदाहुः [D वार्तावह, [विवधिक शि.२८ । "वटे वटे वैश्रवण.' इति । *वीवधो भारः पर्याहारो वा तेन हरति ववधिकः, वश्वानर--१०९८-मनि. विवधवीवधिकावपि; "विवधवीवधान वा" ॥६॥४॥२५॥ द्र० अग्निशब्दः । इतीकण् । * विश्वानरस्यापत्यं वैश्वानरः, विदादित्वादन । वैवर्ण्य-1-३८७-मसिनता, (४ि). वैश्वी-स्त्री-११३-उत्तराषाढा. | कालिका। । उत्तराषाढा । ___ * विरुद्धो वर्णोऽस्य विवर्णस्तद्भावो वैवर्ण्यम् । * विश्वे देवताऽस्या बंधी । वैशाख-पु-१५३-ौशाम भदिनो. वैष्टुत-न.-८३७ -हामनी २।. - राध, माधव, [उच्छर-शे. २४] । 0 होमभस्मन् । * वैशाखी पौर्णमास्यस्य वंशावः । ___ * विशषेण स्तूयते स्म विष्टुतोऽग्निः, तस्येदं वंशाख--.-७७७-मन्ने ५५ वच्ये वेतनु मत२ | वैष्टुतम् । રાખી ઉભા રહેવું તે. वैष्णव-पु-१०५४-(शि. ४२)-भाक्षिा धातु. विशाखस्य स्कन्दम्येद वैशाग्वम् । माक्षिक, कदम्ब, चक्रनामन , अजनामक । वंशाख-५-१०२३-भ-य-3, वयो. वैष्णवी-स्त्री-२०१-श्रामीवीपी वि.२४२नी माता. द्र० क्षुब्धशब्दः । वैसारिण- १३४३-भ-७, भाव * विशाग्वा प्रयोजनमस्य वैशाखः "विशाग्वाषाढान द्र० अण्डजशब्दः । मन्थदण्डे" ॥६।४।१२०॥ इत्यणि विशाखस्य अयमिति * विसरति विसारि, ग्रहादित्वादणिन् . विसाये व वा. विशिष्टा शाखा अस्य विशाखः स्वार्थेऽण वा। वैसारिणः “विसारिणो मत्स्ये" ||३।१५९॥ इति वैशेषिक-५-८६२-वशेषि. स्वार्थे ऽण् । 0 औट्रक्य, [कणाद शि. ७६] । वहासिक-धु-३३१-वि५७, ४२४२, सावना२. * नित्यद्रव्यवृत्तयोऽत्र विशेषाः, ते प्रपोजनमस्य द्र० केलिकिलशब्दः । वैशेषिक शास्त्रां तद् वेत्यऽधीते वा शेषिकः । * विचित्रो हामो विहासः, तेन चरति वैहासिकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy