SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ २य. वनतेय ६७८ अभिधानव्युत्पत्ति* विनताया अपत्यं वैनतेयः ।। (वयाकरणनिकाय)-:-१४१३-व्या४२५ (वैनतेय)-पु-१०२-सूर्यनो सारथी (३३९४), જાણનારાઓનો સમૂહ. द्र० अनूरुशब्दः । वयाघ्र-पु-७५५-वायना याभा या आयेको (वैनतेयवाहन)---२२१-वियु. द्र. अच्युतशब्दः । प। वनयिक-पु-७,२-शास्त्राल्यास भाटेनो २५. * बयाण चर्मणा छन्नो वैयाघ्रः । योग्यारथ । वर-न.-६०-तीय ४२ पियरे त्यारे १२५ योजन * विनयः शिक्षाप्रयोजनमस्य वनयिकः । સુધી વૈર-વિધ ન હોય તે તીર્થંકર ને -મો. वैनीतक-न.-७५९-शिपि वगैरे वान(मनुष्ये। सतिशय. વડે લઈ જવાય તેવું.) * वरं परस्परविरोधी स्यादिति पञ्चमः । * विनीतानामिद याप्ययानादि बैनीतम, के वैर-.-७३०-विशेष. वनीतकं, पुक्लीवलिङ्गः । 0 विरोध, विद्वेष । वैन्य-धु-७००-१२०. ___* वीरेंः कृतः वैरं "कृते" ॥६॥३।१९२।। आदिराज, पृथु । इत्यण , वीरस्य कर्मति वा । * वनस्यापत्यं वैनिः, ततः स्वार्थ ये वन्यः। वैरङ्गिक-धु-४९०-३२रायने याय. वैपरीत्य -.-१५०१ --विपरीत, . - विरागाह । द्र० विपर्ययशब्दः। * नित्यं विरागमहति वरङ्गिकः "विरागा* विपरीतस्य भावो-चैपरीत्यम् । द्विरङ्गश्च ॥६।४।१८३।। इति इकण् । रनिर्यातन-न.-८०४-वरना महतो (वैमनस्य)--.-१३७१-दु:, 31. द्र० अतिशब्दः। वरशुद्धि, वरप्रतिक्रिया । __'यतण निकारोपस्कारयोः' निर्यात्यते शोध्यते वैमात्रय-पु-५४६-गारमान भाई. विमातृज । निर्यातनं वरस्य निर्यातनंवरनिर्यातनम् । * विमातुरपत्यं-वैमात्रयः, शुभ्रादित्वादेयः । । वरप्रतिक्रिया-स्त्री-८०४-१२नो मतो. 0 वरनिर्यातन, वरशुद्धि । वैमानिक - ९२-२ देवो ना देव. * वरस्य प्रतिकारो वरप्रतिक्रिया । * विमानेषु भवा वैमानिकाः । अध्यात्मा वैरशुद्धि-स्त्री-८०४-वरना हो. दित्वादिकम् । वैरनिर्यातन, वैरप्रतिक्रिया । (वैमानिक)-५-८९-हे. * वैरस्य शोधन वैरशुद्धिः ।। द्र० अनिमिघशब्दः । वैराट-धु-१२०९-१४॥ गाय, ५. बैमेय-धु-८७०-मस-यो श्यो, सा३२. | [] इन्द्रगोप, अग्निरज, तित्तिभ, अग्निक । १२ वी. * वरेण अटति वैराटः । द्र० निमयशब्दः । वैराट--१०६६-(शे.-८४) विराद देशमा * विमेये परिवर्तनीय भवो वमयः । ઉપન્ન થયેલ હીરે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy