SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ मेदगर्भ द्र० अजशब्दः । * वेदा गर्भेऽस्य वेदगर्भः। वेदगर्भ--८१३-प्राम. द्र० अग्रजशब्दः । *वंदा गर्भेऽस्य वेदगर्भः । वेदना-वी-१३७०-६:५, पी. द. अत्तिशब्दः । * वेदनं वेदना। वेदव्यास--८४६-यास पि. द्र० कानीनशब्दः । वेदार्थान व्यासयति प्रपयञ्चति वेदव्यामः यद भारते- वेदार्था भारते न्यस्ता इति । वहीन-५-८५६-स्वाध्याय विनाना प्रामण, 0निराकृति । * वेदेन स्वाध्यायेन हीनो वेदहीनः । वेदान्त-।- २५०-वेनासा२ ५.५६. 0 उपनिषद् । * वेदस्याऽन्तो निश्चयो वेदान्तः । (वेदि)-स्त्री-१००४-वहित, स२४२ ४२१येकी भूमि. द्र० वितर्दिशब्दः। 'वेदिका'-स्त्री-१००४-वधि द्र. वितर्दिशब्दः । वेदिजा-स्त्री-७११-पत. द्र० कृष्णाशब्दः । * यज्ञवेदेोता बंदिजा। वेदितृ-५-३४९- ना२, विहान्. विदुर, विन्दु। * वेत्तीत्येवं शीलो बंदिता ज्ञाता । वेदी-श्री-८२४-यज्ञनी वही. * विदन्त्येनां वदी, “विदिवृतेर्वा" ॥ (उगा६१०)।। इति इः, ङ्यां वेदी। षदी-सी-१००४-वेसि . द. वितर्दिशब्दः। अभिधानव्युत्पत्ति* विदन्त्यस्यां वेदिः, इयां बंदी दास्परिष्कृता चतुरस्रा विश्रान्तभूः। वेदोदय-५-९८-(शे. १०)-सूय. द्र, अंशदः । बंध-५-१५२३- . व्यध। * "विधत् विधाने" इत्यनेकार्थत्वात च्यधने वर्तते, वेधनं वेधः । वेधनिका-सी-९८९-भाता विगेरे वाधवान शस्त्र. [] आस्फोटनी । * वध्यतेऽनया मौक्तिकादि वेधनी, के वेधनिका । वेधस----२१२-प्रा. द्र. अजशब्दः । * विधति बंधा: "अम्"-11 (उणा-५५५) ॥ इत्यस् । वधम्र-५-२१७-qिuY. द्र० अच्युतशब्दः । * विधति मृजति बंधाः । वेधित-पु.-१४८६-वी पाये. . 0 विद्ध, छिद्रित । * 'विधत् विधाने' इत्यस्य ण्यन्तस्य क्ते वेधितः। वेध्य-न.-७७७-निशान. O लक्ष, लक्ष्य, सख्यक [निमित्त शे. १४३] । ___ * वध्यते वध्यम् । वध्या-स्त्री-२९४--(शे. ८८)-वाशिवाय वपथु-५-३०६-४५, तरी. 0 कम्प । * वेपनं वेपथुः. पुलिङ्गः “टिवतोऽथुः ।। ५।८३॥ इत्यथुः । वम--९१३-(शि. ७४)-भा, १९४४२नी साण. ट्र० वानदण्डशब्दः । वमन्-.--.-९१३ - भा. पा॥४२०ी २॥ण. द्र० वानदण्डशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy