SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ६७३ वेदगर्भ वेग--४९४-वे. द्र० जवशब्दः । * अजति गच्छत्यनेन वेगः “गम्यमि-"(उणा९.२) इति गः विजन्तेऽनेनेति वा "व्यञ्जनाद घन" ॥५।१।१३२॥ वेगवत्-पु-१६५-पाणी १२सा६. आसार, (महावृष्टि), [धारामपात शे.२८] । वेगसर-पु-१२५३-५-५२. 0 वेसर, अश्वतर । * वेगेन सरति वंगसरः । वेणि-स्त्री. १७०-१४ी, सारे सोयोटो. 0 प्रवेणी, (वेणी, प्रवेणि) । .वीयते वेणिः, स्त्रीलिङ्गः "कावावी-" (उगा५३४) ॥ इति णिः । वेणी-२त्री-१०८७-प्रा. प्रवाह, ओघ, धारा, स्य । बति वेणिः कुत्या वेणी । वेणी-त्री-१२७७ -बेटी. द्र. अविलाशब्दः । * वेणते वेणी । (वेणी)-स्त्री-५७०-३०ी, सागरे यसो योजओ. वेणि, प्रवेणी, (प्रवेणि) । वेणु-पु-११५३-वांस. द्र० तृणध्वजशब्दः । * अजत्यनेन वेणुः पुलिङ्गः "अजिस्था-"॥ (उणा-१६) ॥ इति णुः । वेणक--.--१२३०-वासना परोय. तोत्र, 'वणुक' । * वेणुमय वेणुकम् । वेणुतटीभव-न.-१०४४-(शे.1९४)-सोनु द्र० अजुनशब्दः । वेणुध्म -९२५-qiसणी ना२. 0 वैणविक, (वांशिक)। अ. ८५ ___ * वेणु धमति वेणुध्मो वांशिकः । वेतन-धु-३६२-५॥२. द्र० कम ण्याशब्दः । * वीयतेऽद्यते वेतनं “वीपतिपटिभ्यस्तनः" ।। (उणा-२९२) ।। इति तनः । वेतन न.-८६५-आवि . 1 आजीव, जीवन, वार्ता, जीविका, वृत्ति । * वेति खादत्यनेन वेतनं “वीपति-'॥ उणा२९२) इति तनः । वेतम-पु-स्त्री-११३७-नेत२. द्र० रथशब्दः । * वेति वेतसः पुंस्त्रीलिङ्गः “तमः” (उगा५८०) ॥ इति तमः । वेतस्वत्-५-९५४- नेतवाणा प्रदेश. । भूरियेतस । * वेतसाः सन्त्यत्र वेतस्वान् देशः, "नटकमदवेतसः-" ।।६।२।७४।। इति हिद मतुः । (वेवधर)-.-७२१-६।२५।।. द्र० उत्सारिकशब्दः । वेत्रासन-न.-६८४-नेतनी १२शा. आसन्दी। * वेत्रलताघटितमासनं वेत्रासनम् । वेत्रिन्-'-७२१-६२।५ाण द्र० उत्सारकशब्दः। * वेत्र दण्डोऽस्त्यस्य वेत्री । वेत्रीधर-पु-७२१-(शि. १२) ६२५. द्र० उत्मारकशब्दः । वेद-५-२४९-३६. ] स्वाध्याय, श्रुति, आम्नाय, छन्द । * विन्दत्यनेन धर्म वेदः । वेद-पु-२५३-१४ विधा । ७-८-८-10 २नी विधा (या२ ३६). वेदगर्भ-.-२११ - हा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy