SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ विषयिन् * विषयादेः परो ग्रामशब्द: सामर्थ्याद् विषयादे. रेव व्रजे वर्तते, ग्रसते ग्रामः " ग्रसिहाग्भ्यां ग्राजिहौ च" ।। - ( उणा - ३३९ ) ॥ इति मे साधुः, यथा - विषयग्रामः । विषयिन् - १३८३ यक्षु आहि वन्द्रिय द्र० अक्षशब्दः । * विषयः स्पर्शादिरस्त्यस्य विपयी । (fausta)-y-o-fauda, ngst. [] जाङ्गुलिक, विपभिषक् । विपसूचक - ५- १३३९-२२ पक्षी. [] ज्योत्स्नाप्रिय, चलचञ्चु चकोर । * विष सूचयति विपसूचकः, यदाह - "चकोरस्व विरज्येते नयने विषदर्शनात् । " विपाक्त-५ - ७७९ - जेरेवाणु भालु. दिग्ध, लिप्तक | * विषेणाऽक्तः म्रक्षितपायित इत्यर्थः । विषायज-५-७८२ - (शे. १४१) - त२वार. द्र० असिशब्दः | विषाण- (द्वि.व.)-त्रि- १२२४ - साथीनामन्नेछशुभ, हाथीद्वांत. * हस्तिनो दन्तौ वेष्टि आभ्यां विपाणौ त्रिलिङ्गः “कृपिविधि" - ( उणा - १९१) । । इत्याणक । विषाण- (द्वि.)- त्रि - १२६४ - हनु सांग. D कूणिका, शृङ्ग | * वेवेष्टि विषाणं त्रिलिङ्गः “कृषिविपि " - (उणा१९१ ) इत्याणम् । विपाणान्त-५-२०७–(शे. (३) - गणेश, विनाय. द्र० आखुगशब्दः । विपाद - ५ - ३१२ - मननीपीडा, मेह, शोड. अवसाद, साद, विषण्णता । * विपदनं विपादो मनःपीडा । विपान्तक- ५ - १९७ २४२. द्र० अट्टहासिन्शब्दः । Jain Education International अभिधानव्युत्पत्ति * विषमन्तयति विपान्तकः, समुद्रमथने विषभक्षणात् । विपापह - ५ - २३१- (शे.७४) - गरुड पक्षी. द्र अरुणावरजशब्दः । विषुव - ५ - न.--१४६ - समान रात्रि ने हिवस होय તેવા કાળ. [] विषुवत् । ६६२ * तुल्यं नक्तंदिने यत्र काले तत्र विषुवत् विधुर्व च, विपुर्नाम मुहूर्तः सोऽस्यास्ति विषुवत् पुंक्लीबलिङ्गः यद् वैजयन्ती - पुरी तन्महिमा हेम विषुवत् कर्म लोम दो: नृपदङ्गिः ॥ विषु साम्येऽव्ययम् तदस्यास्तीतिवा || एवं मयादित्वाद विषुवम्, तच्च पादौ तुल्यदौ च भवति । विषुवत् - ५ - न.- १४६ - मेष, तथातुला सौंअन्ति. विपुव । * तुल्ये नक्तंदिन यत्र काले तत्र विपुवत् विवंच, विषुर्नाम मुहूर्तः सोऽस्यास्ति विषुवत् पुंक्लीबलिङ्गः यद् वैजयन्ती - पुरी तन्महिमा हेम विषुवत् कर्म लोम दो: नृपण्डलिङ्गः विषु साम्येऽव्ययम् तद्स्यास्तीतिवा || एवं मण्यादित्वाद् वे विषुवम्, तच्च पादौ तुलादौ च भवति । विष्कम्भ - ५-१०२३-२यो ांधवानो जावो, थांसो वि. द्र० कूटरशब्दः । * मन्थस्य विष्कम्नाति बध्नातीति विष्कम्भो दण्डकटकः, यस्मिन् बद्ध्वा मन्थ आकृष्यते दण्डकटमित्यन्ये । विष्किर -५-१३१६ - पक्षी. द्र० अगौकस्शब्दः । * विकिरति विष्किरः "चौविकिरी वा" ॥४॥ |४|१६|| इति सडागमः । विष्किर-५ - १३२५ - (शे. १८२) - डो. द्र० कुक्कुटशब्दः । विष्टप-५- १३६५ - सोड, भगत, दुनिया. द्र० जगत् शब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy