SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ arrarata: द्र० अचलाशब्दः । * विशति समस्यां विश्वा "निवृषी" - ( उणा - ५११ ) इति किद् वः । विश्वामित्र - ५ - ८५० - विश्वामित्र ऋषि. द्र० कौशिकशब्दः । * विश्व मित्रमस्य विश्वामित्रः, "ऋषौ विश्वस्य मित्रे" ||३|२|७९|| इति दीर्घः । (विश्वावसु) - ५ - १८३ - बाबा कोरे गन्धर्व देव. विश्वास - ५ - १५१८ यात्री, श्रद्धा. विश्रम्भ, 'विस्रम्भ' | * विश्वसनं विश्वासः । विश्वदेव-पु-८९ - (शे.७) - गणदेवता. विष्-न.-६३४- (शि.५०)- विष्टा, भण. द्र० अवस्करशब्दः | विष-- १९९५ - २. वेड, रस, तीक्ष्ण, गरल । * वेवेष्टि विषः पुकलीचलिङ्गः, स च द्वेधा, स्थावरजं गमभेदात् यदाह - "कन्दज' कालकुटादि पुष्पज दालवादिकम् फालमङ्कोलसारादि दंष्ट्रादिज तुजङ्गम्" । विष - न . - ११७०- (शे. ११५) - पाणी. द्र० अपशब्दः | विषण्णता - स्त्री-३१२-मननी पीडा, मेह. विषाद, अवसाद, साद । * विषण्णस्य भावो विषण्णता । विषदर्शन मृत्युक - पु - १३४०–७१७व पक्षी, જે કર નેતાં જ મરીાય છે તે. [] जीव जीव, गुन्द्राल । विषदर्शनेन मृत्युरस्य विपदर्शनमृत्युकः । विषधर - ५ - १३०३ - सर्प, नाग द्र अहिशब्दः । * विपंधरति विपधरः । विषमिषज़ - ५ - ४७४ - विषबंध, गारुरी. ६६१ Jain Education International जाङ्गुलिक, (विषवैद्य) । विषम - ५ - १५ - ( प. ) - प्रणु, पांय, सात વગેરે વિષમ સંખ્યાવાચક શબ્દ विपमनेत्र -५ - १६ - (प.) -२४२. (विषमनेत्र ) - ५ - १९६-२४२. द्र० अहहासिन्शब्दः । विषमपलाश-५-१६ - (प.) - सतपण, सात પુડાનું ઝાડ. (विषमप्रार्थना) - स्त्री-४३१-२ धन र उरवानी छ द्र० अभिध्याशब्दः । विपमशक्ति-५ - १६ - ( प. ) - भु. (विषमस्पृहा ) - स्त्री - ४३१-५२ કરવાની ઇચ્છા. विषयग्राम त्वात् । (विपमाशु) - ५-९६ सूर्य'. ० अंशुशब्दः । द्र० अभिध्याशब्दः । ( विपमायुध) - ५ - २२७-मदेव. द्र० अङ्गजशब्दः । * विषमाणि आयुधान्यस्य विषमायुधः, पञ्चपुन વન હરણ विषमेशु - ५ - १६ - (प.) - अभहेव. 'विषमेशु' - ५ - २२९ - अमदेव. विषमोन्नत - d. - १४६८- न्यु नीयुं . द्र० उपवर्तनशब्दः । * विसिनोति विषयः । D स्थपुट | * विषमं च तदुन्नतं च विषमोन्नतम् । विषय- ५ - ९४७- देश. For Private & Personal Use Only त्रिपय-५-१३८४-३५-२स हि पांय विषय. इन्द्रियार्थ गोचर । [ अर्थ शि. १२५] । * विसिष्यन्ति विषयाः “सयसितस्य"-||२३| ४७॥ इति पत्वम् । विषयग्राम-५ - १४१४ - विषयो नो समृद्ध. www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy