SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ विग्रह * विगता नासिका अस्य विग्रः "वखु खग्रम्" ॥७३।१६३॥ इति साधुः । विग्रह-न.-५६३-शरी२. द्र० अङ्गशब्दः । * विगृह्यते रोगादिभिरिति विग्रहः । विग्रह -५-७३५-२सयने उपयोगी ६ गुशुणै। मेर, सा. * विरुद्ध ग्रहणं स्वस्थानात् परमण्डले दाहविलोपादि विग्रहः । विग्रह-पु-७९६-युद्ध, बा. ट्र० अनीकशब्दः। * विगृहणन्त्यत्र विग्रहः । विग्रह-धु-१४३२-(शि. १२८)-२५६नेविस्ता२. विस्तर । विघस-५-८३४-यजमाता वधे. । भुक्तशेषक । * विशिष्टमदन विषसः । विघ्न-पु-१५०९-विन, संत२.य. । अन्तराय, प्रत्यूह, व्यवाय । * विहन्यतेऽनेन विघ्नः स्थादित्वात् कः । (विघ्नराज)---२०७-गणेश-विनाय४. द्र० आखुगशब्दः। विघ्नेश-.-२०७-गणेश,विनाय. द्र० आखुगशब्दः। * विघ्नानां ईशो विघ्नेशः। (विचका)-स्त्री-१२०३-४ा. द्र० अस्रपाशब्दः। विचकिल-धु-११४८-भोग. द्र० मल्लिकाशब्दः । * विच्यते विचकिल: "स्थण्डिलकपिल" (उणा-४८४) इतीले निपात्यते । विचक्षण-पु-३४१-विद्वान, परित. द्र. अभिरूपशब्दः । अभिधानन्स्पयुत्ति* विचष्टे विचक्षणः “तकश'-(उणा-१८७) इत्यादिना अणः । विचिका-स्त्री-४६४-०५स(ग). द्र० कच्छूशब्दः । * विचर्च्यतेऽनया विचचिका "नाम्नि पुसिच" ॥५।३।१३१॥ इति णकः । विचारणा-स्त्री-२५१-वियार!, भीमांसाशास्त्र. 0 मीमांसा । * विचार्यतेन या विचारणा । विचारणा-स्त्री-१३७३ - या, विया२०१||, प्रभार યુક્ત વિચાર. द्र० चर्चाशब्दः। * विचारणं विचारणा "णिवेत्त्यास"-11५।३। १११॥ इत्यनः । विचारित-न.-१४७५-वियारेसु. - विन्न, वित्त । * विचार्यते स्म विचारितम् । विचाल-०-१४६०-वयन, अदर. 1 अभ्यन्त, अन्तराल । * विङस्ते विचालम् “चात्वाल"-(उगा ४८०) इत्याल निपात्यते, विचलन्ति अति वा । विचिकित्सा-श्री-१३७५-सर, संशय. संदेह, द्वापर, आरेका. संशय । * विचिकित्सनं विचिकित्सा "कितः संशय प्रतिकारे" ॥३॥४६॥ इति कितः स्वार्थे सन् । विचतम्-पु-४३५-दुष्ट चित्तवाणी. 0 दुर्मनस् , अन्तर्मनस , विमनस् । * विरुद्ध चेतोऽस्य विचेताः । विच्छन्द-यु--१०१५-विशेष प्रसनी श्यना. * विशेषेण छन्दयन्त्याच्छादयन्ति विच्छन्दा रचनाविशेषाः । विच्छित्ति----५०७-स्त्रीमाना ६श स्वाभाविक | અલંકાર પીકી એક અલંકાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy