SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ विग्र प्रक्रियाकोशः विकाल-पु-१४० सायास. 10 दिनावसान, उत्सूर, सवली, सायम् । * विरुद्धः कालो विकालः । विकासिन-y-३५०-विसेस, बासेस. 0 विकस्वर । * विकसनशीलो विकासी । विकिर--१३१६-५क्षी. - अगौकस्शब्दः । * विकिरति भक्ष्यं विकिरः "नाम्युपान्त्य"॥५॥१॥५४॥ इति कः । विकुर्वाण-पु.-४३५ --मानी, प्रसन्न मनपाणी. हर्गमाण, प्रमनस , दृष्टमानस । * हर्षाद विकारं याति विकर्वाणः । विकूणिका-स्त्री-५८०-1, नासिका द्र० घोणाशब्दः । * विकूणयति विकृणिका । विकृत-धु-४५९-३1. द्र० अपशब्दः । * विकरोति स्म विकृतः । विकृति-स्त्री-१५१८ (शि. १३७) परिणाम, वि॥२. द्र० परिणामशब्दः । विक्क-धु-१२२०-पीश . 1 [पिक्क शि.१०८] । * विक्तेऽवयवान् विक्कः "विचिपषि"-11 (उणा-२२) इति कित् कः, पिक्कोऽपि । विक्रम-धु-७३९-५२।म. 0 पौरुष, शौर्य, शौण्डीर्य, पराक्रम । * विक्रमणं विक्रमः । विकय-पु-८७२-३या), १७२।. Oविषण । * विक्रयणं विक्रयः । विक्रयिक---८६८-वेचनार. केयद, विक्रायक विक्रायिन् । * विक्रयेण जीवति विऋयिकः, "व्यस्ताद्-' ॥६।४।१६॥ इतीकः । विकायन्-४-८१८- २. O ऋयद, विक्रायक, विक्रयिक । * विक्रयोऽस्त्यस्य विक्रयी । विक्रान्त--३६५-सुलट, शूरवीर. शर, चारभट, वीर । * विक्रामति उत्सहते स्म विक्रान्तः । विकायक-पु-८६८-३यना२. Dऋयद, विऋयिक, विऋयिन् । * विक्रिणाति मूल्येन भाण्डं विक्रायकः । विक्रिया-स्त्री-१५१८-परिणाम, वि३२, ३२५।२. द्र० परिणामशब्दः । * विक्रियते विक्रिया । विक्रुष्ट-.-.६९-२ क्यन. 0 परुप, निष्ठुर, रुक्ष । * विक्रुश्यते विक्रुष्टम् । विक्रेय--.-८७१-रीवा योग्य पणितन्य, पण्य । * विक्रयत विक्रयम् । विक्लव-पु-४४८-अयमात, मुंजायेतो. विहल । *क्लविर्धातुर्गणापरिसमाप्तेलौकिकः विक्लवते कातरीभवति विक्लवः । विख-.-४५० - न विना. ० विखु, विग्र, अनासिक । * विगला नासिका अस्य विखः । विखु-पु.--४५०-- विनानt. 0 विख, विग्र, अनासिक । * विगता नासिका अस्य विग्युः। “वेखु खग्रम्" ।।७।३।१६३ ॥ इति साधुः । विगतद्वन्द्व-पु-२३५-(श.८२)-मुक्षसुगत. द्र० अयशब्दः । विगान-1.-२७०-सारवाह LI जनप्रवाद, कोलीन, वचनीयता । * विरुद्ध गीयते विगानम् । विग्र----४,०-ना विमाना. [] विम्व, विखु, अनासिक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy