________________
६३३
प्रक्रियाकोशः
वाचस्पति बाह्नयुत्पात--१२६-गनिन 8454.
नरज्जुः, "श्वशुर"-(उणा-४२६) इत्युरे निपात्यते । 0 माहित ।
वागुरिक-पु-९२८-बावरी, शिधारी * वहिकृत उत्पातो वहून्युपातः ।
जालिक । वद्य-.-७५९-स तना वाहन, २५, साथी- * वागुरया चरति वागुरिकः, 'चरति” ॥६। ઘોડા વિ.
४।११।। इतीकण् । [] याम, युग्य, पत्र, वाद्य, वाहन, धारण। | वाग्ग्मिन्-५-३४६-श्रे' वता. * उह्यतेऽनेन वा “वा करणे" ॥५।१ ।
वाचोयुक्तिपटु प्रवाच् , समुन्व, (सवचन), ३४॥ इति यः ।
वावदक । वा-अ.-१५४२-(शे.२००)-साम्य अ भा १५- * प्रशस्ता वागस्यारित वाग्मी "न्"ि ॥७॥ રાતે શબ્દ.
२।२५।। इति ग्मिन् । ट्र० एवशब्दः ।
वाग्दल-न.-५८१-(शे. १२२)-13. वा-अ.-१५४२(शे.२०1)-थवा, वि..
द्र० अधरशब्दः । ट्र० इतिशब्दः ।
वाग्मिन्-'.--११९-(श. १५)-१९१५ति. (वांशिकी-५-९२५-वांशणी उन२.
द्र० आङ्गिरसशब्दः । वेणुधम, पैणविक ।
वाग्मिन्-५-१३३५-(शे. १८९)-५. वाक्पत्ति-५-३४६-- पाता, १९२पति.
द्र० कीरदाब्दः । 0 वागीश ।
वाड्मुख-.-२६२-प्रस्तावना, उपोधात. * वाचां पतिर्वाक्पतिः ।
0 उदाहार, उपोद्घात, उपन्यास । वाक्पारुष्य-1-७३८-४ वयन.
* वाचो मुख वाङ्मुखम् , वानप्रारम्भः । * वाचा पारुष्यं वाक्पारुष्यं कक शवचनत्यम् । । वाच-श्री-२४१-वाणी, क्यन स२२वती. वाक्य-.-२४२-पाय, सुमन्त- तिगत युत
द्र. गीर्वाणीशब्दः । રૂપ વાય.
* उच्यते वाक, "दिद्युद्दद"-1५।२।८३॥ * त्याद्यन्तं पदमाख्यातं, तत् प्रयुज्मानमप्रयु
इति क्विवन्तो निपात्यते । ज्यमानं वा, प्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितम्
पाच-पु-११९-(शे.-१५)-१९२५ति. उच्यत इति वाक्यम् , यथा धमों वो रक्षतु ।
द्र० आङ्गिरसशब्दः ।। धागा-स्त्री-१२५२-(शि.111)-होरी, म.
वाच यम-धु-७६--साधु, भुनि. द्र० अवक्षेपणोशब्दः ।
द्र० अनगारशब्दः । वागीश-धु-३४६-४ पाता, मुह२५ति.
* वाच यच्छति नियमयति वाचं यमः "वाचयवाक्पति ।
मो व्रते" ॥५॥१।११५|| इति साधुः । * वाचामीशो वागोशः ।।
वाचस्पति पु-११८-१९२५ति, देवताना गु३. घागरा-स्त्री-९२८-भृगने ५४वानी न.
द्र० आङ्गिरसशब्दः । मृगजालिका ।
* वाचः पतिर्वाचस्पतिः "वाचस्पति"-1॥३॥ * वान्ति पतन्ति मृगा अस्यां वागुरा मृगबन्ध- ४१३६॥ इत्यादिना पाठी लुबभावे निपात्यते । अ. ८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org