SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ वस्त्र अभिधानव्युत्पत्ति - द्र० अंशुकशब्दः । * वस्यते छाद्यतेऽनेन वस्त्रम् , पुक्लीवलिङ्गः "यामा"-(उणा-४५१) इति त्रः । (वस्त्र)--.-१०६३-२लना मा जति ॥ मे गति. वस्त्रपेशी-स्त्री-६६७-(शे १३७)-वनी शीया. द्र० दशाशब्दः । वस्न-धु-न.--८६८-४ मत, भूट्य. द्र० अर्धशब्द: । * वसत्यस्मिन् पण्यं वस्नः पुक्लीबलिङ्गः, "प्याधापनि-(उणा-२५८) इति नः । वस्न-.-६६७-(शे.१३७)-१२त्र, ४५ ___ट्र० अंशुकशब्दः । वस्नसा-स्त्री-६३१-नस, स्नायु. स्नसा, स्नायु तन्त्री, नखारू, स्नावन, मन्धिबन्धन श.13०] । * वस्ते छादयति कायं वस्नसा "फनस'-(उगा५७३) इत्यसे निपात्यते । वस्वौकसारा-श्री-१९१-४२नी नगरी. ट्र० अलकाशब्दः । * वमुयुक्तानि ओकांसि सारमस्यां वरवौकसाग, पृषोदरादित्वात् सलोपः । वह-धु-१०९०-गोटी नी, न, १७. 0 नद, भिद्य, उद्ध्य, सरस्वत् । * वहति वहः । वह-पु-१२६४-महनी ४५, मांध. वहल-न.-१४४७-घट, निरंत२. द्र० अविरलशब्दः । * वहति दाढर्य वहलं "मृदिकन्दि"-(उणा| ४६५) इल्यलः । वहा-स्त्री-१०८०-नही. द्र० आपगाशब्दः । * वहति वहा । वहिवक--.-८७५-१९९५. द्र० पोतशब्दः । * उह्यतेऽनेन वहति जले वा बहित्रमा, “बन्धिवहि'-(उगा-४५९) इति इत्रः । वहि-धु-१०९७-अनि. द्र० अग्निशब्दः । * वहति तेजो वह्निः “वीयुमुवह्यगिन्यः"(उगा-६७७) इति निः । वाहिकुमार-पु.-९०- पांयमा भवनपति हे. वाद्विनेत्र--२००-(शे ४५-४२. द्र० अट्टहासिन्शन्दः । बादिवीज-न.-१०४४-सोनु. द्र० अर्जुनशब्दः । * वीज वह्निबीजम् यदाह-" अग्नेरपत्य प्रथमं सुवर्णम्" । गह्निभू-धु-१११४-(शे. 1७४)-ga, 3. द्र० अहिपशब्दः । वाद्विरेतस्र-पु-१९७-४२. द्र० अहहासिनशब्दः । * वह्नौ रेतोऽस्येति वह्निरेताः, देव्या सोडमशक्यत्वात् अग्नी हि क्षिप्तं रेतः, अत एव अग्निभुः कुमारः । * वहन्त्यनेन वहः “गोचरसंचर" ।।५।३। १३१।। इति घः । वह-५-११०७-(शे १७२)-वायु, पवन. द्र. अनिलशब्दः । वहन--.-८७६-वहा! द्र० पोतशब्दः । * उहातेऽनेन वहनम , प्रवहणमपि । . बादिशिख-न.-६४५-स२. द्र० कयमीरजन्मनशब्दः । * बहरिव शिखा केशरोऽस्य वह्निशिग्वम । वाद्विशिख'--.--११५९-४२५ो. ट्र० कमलोत्तरशब्दः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy