SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अभिधानव्युत्पत्ति वसति-स्त्री-९९१-५२. द्र० अगारशब्दः । * वसन्त्यस्यां वसतिः स्त्रीलिङ्गः "खल्यमि"(उणा-६५३) इत्यतिः । वसन-.-६६६-वस्त्र. द्र० अंशुकशब्दः । * वस्यतेऽनेन वसनम् । वसन्त-'-.-१५६-वसन्त *तु. द्र० इयशब्दः । वसत्यस्मिन् मुखं, वस्ते भुवं वा वसन्तः पुक्लीबलिङ्गः "तजिभूवदि"-(उणा-२२१) इत्यादिना पशिता वशिता-सी-२०२-सव'ने श्वानी शस्ति, આઠ સિદ્ધિ પૈકી બીજી સિદ્ધિ. * वशिनो भावो वशिता,। वशिर---९४१-समुद्रनु भाई सामुद्र, लवण, अक्षीव ।। * उश्यते वशिरः पुलिङ्गः, क्लीयोऽयमिति केचित् “स्थविर'-(उगा-४१७) इतीर निपात्यते । वशिष्ठ-धु-८४९-पशि पि. - अरुन्धतीजानि । * अतिशयेन वमुमान् वशिष्ठ: "गुणागाद"-- ७३।९।। इति इाटे "चिन्मतोर्णीष्ठे"-७॥४॥३२।। इति मतोलपि "यन्त्यस्वरादेः" ७४१४३॥ इत्यन्त्यस्वरादिलोपः । (वशीकरण)-1.-१४९८-मीलनेवरेतेवा મંત્ર પ્રયોગ કરે તે. । संवनन, वशक्रिया । वश्य-.-४३२-१३ येो. 0 प्रणेय । * वशं गतो वक्ष्यः "हृयपद्य"-11७१११११॥ इति यः । अषद-अ.-१५३८-हवान मसियावामा १५રાતે શ૬. श्रौषट्, वौषट्, स्वाहा, स्वधा । वपट्कार--८२१-देवयन, हाम. 0 देवयज्ञ, आहुति, होम, होत्र । * वषट्करणं वषट्कारः । वसति-स्त्री-१४२-रात्रि. ट्र० इन्दुकान्ताशब्दः । वसन्त्यस्यां वमतिः, “खन्यमि"-(उणा-६५३) इत्यादिना अतिः । अन्तः । वसा-सी-६२४-२मी. द्र. अस्थिकृतशब्दः । * उष्यतेऽङ्गेऽनया भिदाद्यङ्गि वसा, "शुद्धस्य मांसस्य यः स्नेहः सा बसा" इति वैद्याः । वसिन्-पु-१३५०-४सने सा. 0 उद्र, जलमार्जार, पानीयनकुल । * वसाऽस्त्यस्य वसी । (वसिष्ठ)-धु-१२४-सती सपि, વસિષ્ઠઋષિ, वसु--१००-२५४. द्र० अंशुशब्दः । * वसति रत्राविति वसुः “भृमृतत्सरि-"(उणा७१६) इत्युः । वसु-.-१९१-4न. द्र. ऋक्णशब्दः। * वस्ते छादयति, वसतीश्वरगृहे वा वम क्लीचलिङ्गः । वसु-न.-१०४३-सोनु. द्र० अर्जुनशब्दः । * वसत्याकरे वसु, क्लीलिङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy