SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रमियाकोशः वशिक "सृणीकास्तीक"-(उणा---५०) इतीके निपात्यते । वल्ल-धु-११७४-वास, (ग). 0 निष्पाव, शितशिम्बिक । * वल्लते वल्लः । वल्लकी-स्त्री-२८८-पीणा, सा२०il. वीणा, घोषवती, विपञ्ची, कण्टकणिका।। * वल्लते स्वरोऽस्यां वल्लकी “दकन” (उणा२७) इत्यकः । वल्लकी-श्री-२९०-(शे.८८)-यांनी वा!. द्र० कटोलवीणाशब्दः । (वल्लभ)---, १६-पहायो, पति. द्र० धवशब्दः । वल्लभा-स्त्री-५१५-पलासी पत्नी. द्र० कान्ताशब्दः । * वल्लते वल्लभा "कश" उणा-३२९) इत्यभः । वल्लरि-स्त्री-११२२- २0, मडा२. 0 मजा, मञ्जरि, 'वल्लरी' । * वल्लते बल्लरिः स्त्रीलिङ्गः “नदिवल्लि'"-- (उणा-६९८) इत्यरिः । 'वल्लरी'-स्त्री-११२२-म , मा२. 0 मजा, मञ्जरि, वल्लरि । वल्लव-पु-७२३-२समो . द्र० आरालिकशब्दः । * वल्लते संवृणोति वल्लवः “वडिवटि"-(उणा५१५) इत्यवः । वल्लव-धु-८८९-गोवाणियो. 2. आभीरशब्दः । * वल्लते वल्लवः "वडिवटि"-(उणा-.१५) इत्यवः । (बललि)-स्त्री-१११८-वयो. 0 प्रतति, व्रतति, लता. वल्ली । वल्ली-स्त्री-१११८-सो. 0 प्रतति, जाति, लता, (वल्लि) । ॥ वल्लते संवृणोति वल्लि: “पदिपठि"-(उणा६०७) इति इः, इयां वल्ली गुड्च्यादिधिव्यादिश्च । 'वल्लुर-'त्रि.-६२४-शु मांस. 0 क्लूर, उत्तप्त । वल्लूर-त्रि.-६२४-२४ मांस. - उत्तप्त, 'वल्लुर' । * शुष्कं मांसं वल्ल्यते वल्लूर त्रिलिङ्गः "भीमसि'-(उणा-४२७) इत्युरः, वलू लुनाति वा । वल्वजा-y-११९४-मे तनुमा घास. उलप । * वलन्ति वल्वजाः पुसि बहवचनान्तः "वलेवान्तश्च वा” (उणा-१३३) इत्यजः । वश-५-४३०-४ा . द्र० अभिटापशब्दः । * वशनं वशः “युवर्ण"-५।६।२८।। इत्यम् । वश-३५६-(शे.८३)-५२५२, ५राधान. ट्र० गृहयकशब्दः । वशक्रिया-स्त्री-१४९८-शा . 10 सवनन, (वशीकरण) । * वरी करणं वशक्रिया वशीकरणमित्यर्थः । वशा स्त्री-५०४-स्त्री, नारी द्र० अबलाशब्दः । * वष्टि कामयते वशा । वशा-श्री-१२१८-सायी. द्र. धेनुकाशब्दः । * वष्टि कामयते वशा । वशा-स्त्री-१२६६-qi आय. [1 वन्ध्या । * वष्टि कामयते परवशा। वशिक-न.-१४४६-शून्य, पासी. द्र० तुच्छशब्दः । * वशः स्वाच्छन्दमस्त्यस्य अनावृतत्वाद वशिकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy