SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोशः वनीपक- ५ - ३८७- भागलु, याय. द्र० अर्थिनशब्दः । * वनुते याचते वनीपकः "कीचकपेचक' ( उणा - ३३ ) इत्यादिशब्दादकान्तो निपात्यते । वनौकस् - ५ - १२९२--वानर, वांध. द्र० कपिशब्दः । * वने ओकोऽस्य वनौकाः । वन्दनमालिका - स्त्री - १००८ - तोर पर मंगल માટે અધાતી આંબા કે આસાપાલવ ના પાંદડાની भाला. * वन्दनाय माला वन्दनमालिका | वन्दारु- ५-३४९-१६न ४२ना२. अभिवादक | * वन्दनशीलो वन्दारुः “चवन्देरारुः" ५|२| ३५ || इत्याः | चन्दीक - ५ - १७४- ( शे. ३२ ) - ४न्द्र. द्र० अच्युताग्रजशब्दः । वन्ध्य-न.-१५१६-व्यर्थ, निष्पक्ष द्र० अफलशब्दः । * बध्नाति वन्ध्यम् "स्थाच्छामा " - ( उणा३५७) इति यः । वन्ध्या-स्त्री-१२६६- वांजली गाय. वशा । * बच्नाति प्रसूतिं वन्ध्या “स्थाच्छामा" ( उणा - ३५७ ) इति यः । वपन -१ - ९२३ - न्नमत. मुण्डन, भद्राकरण, परिवापण, क्षौर । * उप्यते वपनम् । वपनी - स्त्री- १०००- दुलमतनुं स्थान. द्र० खरकुटीशब्दः । * वपन्त्यस्यां वपनी | वपा - स्त्री - ६२४-मेह, य२मी. ० अस्थिकृत्शब्दः | Jain Education International ६२१ * उप्यते वपा, भिदाद्यङि साधुः । वपा - स्त्री - १३६४- छिद्र, मित्र द्र० अंतरशब्दः | ** उप्यतेऽस्यां वपा, भिदादित्वात् साधुः । वपुष्-न. - ५६४- शरीर. द्र० अङ्गशब्दः | * उप्यते वपुः, क्लीचलिङ्गः " रुद्यति”- (उणा९९७) इत्युस् । वप्तृ - ५ - ५५६ - पिता, व्याप. द्र० जनकशब्दः । * वपति बीजं वप्ता | वप्य-५-५५६-(शे.११७) -पिता, माप. द्र० जनकशब्दः । वप्र-५ - ९६५ - तर. वमथु [D] क्षेत्र, केदार | * उप्यन्ते बीजान्यत्र वप्रः “भीवृधि" - ( उणा३८७) इति रः । वप्र-धु-न.-९८०-अटनी भूझ भूमि, मामां થી કાપેલા માટીના ઢગ. - चय । * उप्यतेऽत्र इति वप्रः, पुंक्लीचलिङ्गः “भीवृधि”( उणा - ३८७ ) इति रः । वप्र - न. - १०४१ - सी. ६० गण्डूपदभवदशब्दः । * उप्यते प्रम् । वप्रत्रय-न.-६२-तीर्थ ४२ना समवसरणमा २०४त સ્વણુ* અને રત્નના ત્રણ ગઢ હૈાય તેની કરના ૩૪ પૈકી ૨૨ મા અતિશય, * प्रत्रयं समवसरणे रत्नसुवर्ण रूप्यमयं प्राकारत्रयं मनोज्ञ भवति । चप्रा - स्त्री - ४० - श्री नेमिनाथ ल. नी माता. वमधु-पु-न. - ४६९ - उल्टी, वमन. [D] छर्दि, प्रच्छर्दिका, छर्दिस्, वमन, म । * वस्यते मथुः पुक्लीयलिङ्गः, ट्वित्वादथुः | For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy