SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ६२॥ अभिधानव्युत्पत्ति --..-mant r amanna શદ બને છે ઉદા. શિવ વધૂ. वधू-खी-५०३-स्त्री, नारी. द्र. अबलाशब्दः । * उह्यते वधूः “वहेध' च” (उणा-८३२) इत्यूः । वधू-स्त्री-५१३-पत्नी. द्र० कलत्रशब्दः । * उहाते वधः । वधू-स्त्री----५१४-पुत्रवधु. द्र० जनीशब्दः । __* उह्यते वधूः । वधूटी-स्त्री-५१२-परोसी युवान स्त्री. सुवासिनी, चिरिण्टी, (स्ववासिनी, वध्वटी) [चरिण्टी, चिरण्टी शि.४०] । * बध्नाति कटाशैर्वधूटी “बन्धः" (उणा१५७) इति किटः "वयस्यनन्त्ये' २१४॥२१॥ इति डीः । वधूटी-स्त्री-५१४-(शि.४१)-पुत्रवधू. ट्र० जनीशब्दः । (वध्वटी)-स्त्री-१२-५२णेसी युवान स्त्री. द्र० वधूटीशन्दः । धन--.-१०६९-पाती. द्र० अपशब्दः । * वनति वनम् । वन-न.-१११०-१ . द्र० अटवीशब्दः । * वन्यते वनं वर्षादित्वादल । वनगव-पु-१२८६-२७. गवय, गोसदृक्ष, अश्ववारण । * वनस्य गौवनगवः । वनन्तप-पु-१२८०-(शे.१८२)-तरे।. द्र. अस्थिभुजशब्दः । वनप्रिय--१३२१-अयस. द्र० कलकण्टशब्दः । * वनं प्रियमस्य वनप्रियः । घनबिडाल-१३०१-(शि.१२५)- सी रिसाउ.. द्र० आखुभुनशब्दः । वनमक्षिका-स्त्री-१२१५-3स, otी भांप. दंश। * मक्षति मक्षिका, वनस्य मक्षिका वनमक्षिका । वनमालिन्-५-२१७-विषY, . द्र० अच्युतशब्दः । * वनमालाऽस्त्यस्य वनमाली, शिखादित्वादिन् । वनराज-धु-१२८५ -(शे.१८४)-सिंह. द्र० इभारिशब्दः । वनवनि-पु-११०१-वानस, सनी मनि. 1 दव, दाव । * वनस्य वसिर्व नवह्निः । वनव्रीहि-५-११७६-०४ी योा . नीवार । * बनस्य ब्रीहिर्वनव्रीहिः । वनश्रृङ्गाट-पु-११५६-५३. द्र० गोक्षरशब्दः । वनस्पति-५--१११६--सन भावता प्रथभथी ४३५ यावे ते. * पुष्पेविना फलवान वृक्षः वनस्पतिः, वर्चस्कादित्वात् साधुः । वनाज-घु-१२७८-१८सी मरो. द्र. इडिक्कशब्दः । वनस्याजो वनाजः । वनाश्रय-पु-१३२३-31131 नी सात त ५४ से त. वनमाश्रयोऽस्य वनाश्रयः । 'वनायु'-.-१२९३-९२१. द्र० कुरङ्गशब्दः । वनिता-श्री-५०३-स्त्री, नारी. द्र० अबलाशब्दः । * वन्यते भज्यते स्म वनिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy