SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ लोमनाभ द्र० अद्वयशब्दः । लोकनाभ -५ - २१९- (शे. ७३) - विष्णु, कृष्ण द्र० अच्युतशब्दः । (लोकपाल) -५-६९०-शल. द्र० नृपशब्दः । लोकप्रकाशन -- ९८ - (शे. १०) - सूर्य. द्र० अंशुशब्दः । लोकबन्धु -५ - ९८- (शे. १०)-सूर्य'. द्र० अंशुशब्दः । लोकविन्दुसार- न.-२४८-६४ पूव' पै४। १४ भुपूर्व * इह लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमं सर्वाक्षरसंनिपातपरिनिष्ठितत्वेन लोकबिन्दुसारम् । लोकालोक -५-१०३१ - अधार भने प्रश વચ્ચે આવેલા તે નામનેા કલ્પિત પર્વત, चक्रवाल । * अन्तर्लोक्यतेऽस्य, बाह्यं च न लेोक्यतेऽनर्कत्वात् लोकालोकः यत्कालिदासः “प्रकाशश्रान्धकारश्च लोकालोक इवाऽचलः । " लोकेश-५ - २१३- श्रह्मा द्र० अजशब्दः । * भृरादीन् सप्त लोकानीष्टे लोकेशः । लोचन - न. ५७५-यां. ० अम्बकशब्दः । * लोच्यतेऽनेन लोचन । लोत - 1. -- ३०७ - (शे. ८८)-सु. द्र० असशब्दः । लोध्र-५ - ११५९- सोघर जाउ. द्र० गालवशब्दः । * रुणद्धि व्रणं रोधः खे लोभः । लोपाक-५-१२९१-शियाजने भगतु आएगी 0 गुण्डिव । ६१२ * दम्पति लोपाकः "भवाक " - ( उणा - ३७) इति Jain Education International निपातनादकः । लोपामुद्रा - स्त्री - १२३ - अगस्त्य ऋषिनी पत्नी [] कौषीतकी, वरप्रदा । * पतिशुश्रूषालोपेषु न मुदं राति लोपामुद्रा । लोप्न - न.-३८३ - योरीनुधन. * प्यते लो चौर्यधन "हुयामा" - ( उणा४५१ ) इत्रि त्रः । लोभ - ५ - ४३० - सोल. अभिधानव्युत्पत्ति द्र० अभिलापशब्दः । * लोभन लोभः । लोभन-न.-१०४४- (शे. १६३) - सोनु. द्र० अर्जुनशब्दः । लोभ्य - ५ - १९७२ - भग मुद्ग, प्रथन, बलाट, हरित, हरि । * लुभ्यते लोभ्यः । लोमकर्ण -५ - १२९६ - ससलु. D शशमृदुलोमक, शूलिक | * लोमाकीर्णौ कर्णावस्य लोमकर्णः । लोमकिन- ५-१३१७- (शे. १८७) - पक्षी. ० अगौकस्शब्दः । लोमन - न.-६३०- शुभ, वाटा. ० तनूरुहशब्दः । * शिरसोऽन्यत्र रोहति रोम, क्लीवलिङ्गः, " सात्मन्नात्मन् ” ( उणा - ९९६) इति मनि निपात्यते, लवे लोम, लूयते इति वा । (लोमपादपुरी) - स्त्री- ९७७-भागलपुर, चंपापुरी. द्र० कर्णपूरशब्दः । * लोमपादो राजर्षिः तस्य पूः लोमपादपूरी । लोमविष-५ - १३१३-वाण भवाणा वाध વગેરે પશુ लोमहत्-५-१०५९ - २ तास. द्र० आदशब्दः । * लोमानि हरति लोमहत् । लोल-न.--१४५५ यप, अनित्य. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy