SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः द्र. अष्टपात्शब्दः । ___ * लूयते लूता "लूम्नो वा” (उणा-२०२) इति कित् तः । लून--.-१४८९-ॐाये, अपे. द्र० कृत्तशब्दः । * स्टूयते टूनं ल्वादित्वात् क्तस्य नत्वम् । लूमन् -1.-१२४४-५७९. द्र पुच्छशब्दः । *व्यते दम कलीयलिङ्गः मात्मन्नात्मन" (णा-९१६) इति निपात्यते । लमविष-५-१३१२- ५ २० वा. लेख-'--८८-देव. द्र० अनिमिपशब्दः । लियन्ते चित्रादौ च्यानामिति लेखाः, हस्तादी प्रशस्ता लेग्वा: सन्त्येषामिति वा अघ्रादित्यादः । लेखक--४८३-५४, सपना२. द्र० अक्षरचञ्चुशन्दः । * डिम्बति लेखकः । लेखा-श्री-१४२३-मासी, ५डित. द्र आलिशब्दः। * लिख्यतेऽनया लेखा, भिदादित्वात् माधुः । लेपक---९२२-(शि. ८1)-डियो, साना२. पलगण्ड, लप्यकृत् । लेपन--.-६२३-(शे. १२८)-मांस. ट्र० आमिपशब्दः । लेप्यकृत्-पु-९२२-डिया, सपना२. पलगण्ड [लपक शि. ८१] । * लेप्यं करोति लेप्यकृत् । लण्यमयी-श्री--१०१४-याती पूती, माटी વગેરેની બનાવેલી પુતલી 0 अञ्जलिकारिका । * लाप्यनिर्मिता पुत्रिका । लेलिहान-५-१३०४-सप, नाग द्र० आशीविषशब्दः । लोकनाथ * भृशं लेतीत्येवशीली लेलिहानः, लिहेयंड्लुबन्तान "वयः शक्तिशीले" ५।२।२४॥ इति शानः । लश---१३६-२ ४ा प्रभा. लिश्यतेऽल्यीभवति लेशः । लेश--१५२७-५८५, मश. त्रुटि, 'टी', मात्रा लव, कण । * लिश्यते लेशः । लष्टु-५-९७०--भाटी लोप्ट, लोप्ट्र, दाल, (दली) । * लिश्यते लदः पुंलिङ्गः "कृसिकम्य"-(उणा७७३) इति बहुवचनात् तुन् । लेह-५-४२३-मायुभोगन. द्र, अदनशब्दः । * लेहन लेहः । लेहन-न.--४२४-बार 17 जिह्यास्वाद । * लिह्यते लेहनम् । लोक-पु-५०१-४, प्रत. जन, प्रजा। लोकते पश्यत व्यवहागन, लोक्यते वालोकः । लोक-धु-१३६५-७४गत, दुनिया. द्र जगत्शब्दः । * लोकतऽकलोकतेऽनन्तज्ञानो भावाभावा नस्मिन्निति लोकः । लोक----१३६.५-०५---१४५--धारिताय वि. ના આધારભૂત ક્ષેત્ર, * जीवाः प्राणवन्तः एकन्द्रियादयः, तेभ्योऽन्ये. जीया धर्मास्तिकायादयः, तेपामाधारभूत क्षेत्रां लोकः। लोकजित- २३५-४६, रात. द्र० अदपशब्दः । * लोकान जयति लोकजित । लोकनाथ-५-२३ (शे. 1)- मुद्ध, सुगत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy