SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ राजन अभिधानव्युत्पत्ति - स्कन्धावार । * राजबीजमस्त्यस्य-राजबीजी । राजा नृपो धीयतेऽस्यां राजधानी स्त्रीक्ली बलिङ्गः। राजमुद्ग-धु-११७४-म. राजन्-धु-१०५-यन्द्रमा. द्र० मकुष्ठकशब्दः । द्र० अत्रिदृग्जशब्दः । * मुद्गानां राजा प्रधानत्वात् राजमुद्गः । * राजते राजा "उक्षितभि-" (उणा-९००) राजयक्ष्मन्-'.-४६३- क्षयरोग इत्यादिना अन् । क्षय, शोष, यक्ष्मन् । राजन्-५-१९:४-यक्ष. * राजा चामौ यक्ष्मा च राजयक्ष्मा । यक्ष, पुण्यजन, गएक, बटवासिन । * राजते राजा । गजराज-पु-१०५-(शे. १२)-यन्द्रमा. राजन-५-६८९-२. 5. अत्रिहग्जशब्दः । पृथिवीशक्र, मध्यलोकेश, भूभत्, महीक्षित्, (राजराज)-पु-१९०-उमेरदेष. पार्थिव, मूर्धाभिषिक्त, भूप, प्रजाप, नृप । द्र० इच्छावसुशब्दः । राजतेऽमात्यादिभि राजा "उक्षितक्षि"-(उगा- | राजर्षि--७१२-भारपाल. ९००) इत्यन, रज्जयति प्रजामिति वा । द्र० कुमारपालशब्दः । राजन-पु-८६३-क्षत्रिय. राजवंश्य--७१३-शवशी. क्षत्रिय, राजन् , क्षत्र, बाहुसम्भव । 0 राजबीजिन् । * राजते राजा, "उक्षितक्षि"-(उणा-९००) * राजांशे साधुः राजवंश्यः । इत्यन् । राजन्य-पु-८६३-क्षत्रिय. राजवर्मन्-.-९८७-२४ भाग. क्षत्रिय, राजन्, क्षत्र, बाहुसम्भव । द्र० असंकुलशब्दः । * राजयोग्यं वर्म । * “धाग्राजि-" (उणा-३७९) इत्यन्ये राजन्यः, राज्ञोऽपत्यमिति वा “जातौ राज्ञः" ६११९२॥ राजवाह्य--१२२२-२शनने सवा योग्यहाथी इति यः । - उपवाह्य, [औपवाह्य शि. ११०] । * राज्ञा वाह्यते आरोहणयोग्यत्वाद राजबाह्यः । राजन्यक-न.-१४१७-२२मानो समूह. ० राजक । 'राजवृक्ष'-.-११४०-गरमागी. * राजन्यानां समूहः राजन्यकम् । द्र० आरग्वधशब्दः। राजपट्ट-धु-१०६६-विराट देशमा उत्पन्न येतो राजशय्या-स्त्री-७१६-रागनी शय्या. ही. महाशय्या । 0 विराटज, राजावर्त [वैराट शि. ८४] । * राज्ञः शय्या राजशय्या । * पट्टेन राजते राजपट्टः । राजशृङ्ग-धु-१३४७-शी अवासभा राजपुत्रक-.-१४१७-२सपुत्राना समूह. ___ * राजपुत्राणां समूहः राजपुत्रकम् । 0 मद्गुर । (राजप्रश्नीय,---२४५-मा२ ग मी * श्रृङ्गेण राजते राजशृङ्गः । Byin. (राजश्रोथ)- यु-१०३-भा४२ वगेरे सूनाराजबीजिन्-पु-७१३-२०१शी. પરિપાર્ષિક દેવ. | राजवंश्य । राजसर्प-५-१३०४- भेां वा स५'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy