SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ५९३ राजधानी _* अग्लेन रसेनोनो रसोनः, पञ्चरमत्वात, 1 . ट्र० शतनाशब्दः । यद् व्याडि: "ऊनोऽम्लेन रसेनेति रसोनस्तेन कीर्तितः।। राग-पु-७३-तीय"भा न य ते १८५ रसोन-यु-१९८७-या ससाण, गरी, २०१२ લૌકી ૧૭મો દોષ. दीर्घ पत्रक, गृञ्जन । * गगः सुग्वाभिज्ञस्य मुग्वानुस्मृतिपूर्वः मुग्वे तत्साधनऽप्यभिमते विषये गढ़ इनि सप्तदशः । रस्ना -स्त्री-८५--(शे. १२3)-. द्र० जिहूवाशब्दः । राग-५-२९६-राग श्रृंगार रसना स्थायीभाव. रहम--.-५३७-ौथुन, भी31. । रति, अनुराग, अनुरति । * रजनं रागः । ट्र० कामकेलिशब्दः । रागरज्जु-धु-२२८-(शे. ७४)-अभदेव, * रहसि जायमानत्वाद् रहः । द्र० अङ्गजशब्दः । रहस-न.-७४१-येत. रागरस-.-५५६-(शे. ११७)-5131, २भत. द्र० उपहवरशब्दः । द्र० कूर्द नशब्दः । * रहन्ति त्यजन्त्येतदिति रहः कली लिङ्गः राय-1.-६७०-हराना २ बाटामाथी मोक्ष वस. "अमू" (उणा..९५२) इत्यम् अन्ययमपि । 0 मृगरोमज । रहस्य-न.-७४२-गुप्त मा २५ वात. * रङ्कम गविशेषस्तस्येदम् विकारो वा राङ्कवम् । * रहमि भवां रहस्य दिगादित्वाद्यः । राज-'-६८९-२२. गका-श्री-१४९-५ याद हाय ते नम... ८० नृपशब्दः । * गत्यानन्, इति गका “गीणशनिवरि" * गजते गट “यजन।"-- २।१८७॥ इति (उणा-२१) इत्यादिना कः । शिवपि पल्वम "धुटस्तृतीय-" ॥२॥११७६॥ इति राका-स्त्री-३६-२०४३। न्या. डत्यम्, “विग वा" ॥२॥३॥५२॥ इनि टत्वम् । * गुरूणां लाजां गति ददाति--राका "भीण-" राज-.-१०७-(शे. १1)-चन्द्रभा (उणा-.२७) इति कः । द्र० अत्रिग्जशब्दः । राजक-न-१४१७-जमाना समूह. राक्षस-Y-९१-योथा ॥२०॥ यत२ देव. राजन्यक । राक्षस-५-१८७-राक्षस. * राज्ञां समूहः राजकम् । द्र० असृक्यशब्दः । (राजकदम्ब)-पु-११३८-४६मनु वृक्ष. * रक्ष एव राक्षसः, प्रकृतेलिङ्गवचने बाधन्ते द्र० कदम्बशब्दः । स्वार्थिकाः क्वचित् (लिङ्गा-१३५) इति पुस्त्वम् । राजदन्त--५८४-७५२ नायेनी हरभ सागसा राक्षसी-धु-१४३-(श. १८)-त्रि. यहांत. द्र० इन्दुकान्ताशब्दः । * दन्तानां राजानौ राजदन्तौ दन्तपङ्क्तेरुपर्यधश्च (राक्षशेस)-५-७०६-रावा. द्वौ द्वौ मध्यमूतौ । द्र० दशकन्धरशब्दः । राजधानी-स्त्री-९७३- २नु निवास स्थान, राक्षा-स्त्री-६८५-दाम, शडे२. अ.७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy