SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः रवण - न.-१०४९-सु. ० असुराशब्द | * रौति रवणम् । रवण-५ - १२५४-2 द्र० उष्ट्रशब्दः । * रोतीत्येव शीलो रवण । रवि-पु-५-सूर्य द्र० अंश । 17 * रूयते स्तूयते रवि " स्वरेभ्य इ: ६०६) इति इ । ( रविसारधि) -५-१०२--सूर्य न सारथी, उ (उणा ५९१ द्र० अनुरुशब्द | ग्शना- स्त्री-६६४-स्त्रीनी मेग्यझा. द्र० कटिसूत्रशब्द | * अश्नुते कटिं रसना, स्त्रीक्लीवलिङ्ग "अशो रथादौ" ( उणा - २७० ) इत्यन | 'राना' - स्त्री- ५८५-४५. ० जिवाशब्द | रश्मि-पु-१९ ठिण. ३० नुशब्द | * अनुते यमिति रश्मिः पुल्लिङ्ग "अयो स्वादिः " ( उणा - ६८८) इति मिः । रश्मि- स्त्री- १२५२-होश, बगाभ. द्र० अवक्षेपणीशब्द | * अश्नुतेऽनया रश्मि स्त्रीलिङ्ग "अशो रश्रादिः” (उणा-६८८) इति मिः | रश्मिकलाप - ५-६५९ - थोपन सेरनो हार. * रश्मीनां कलापोऽत्र रश्मिकलाप | रस-पु-३२७- विभाव, अनुभाव भने व्यमियारी ભાવાથી વ્યકત થતા રસ. Jain Education International रस-५-४०४-भग कोरेनु ओसामण 17 यू, युप | * रस्ते रसो मुद्गादीनाम् । रस-५--- ६१९-शरी२नी सात धातुड़ी पहेली धात. रसना रस-५- ६२० - माधेा अन्न शरीरमां वगेरेनु થતું પરિણામ. द्र० अग्निसंभवशब्दः । * रसयति स्नेहयति रसः । रस-५-१०५०- पारे। . द्र० चलशब्दः । * रस्ते रसायनार्थिभिरिति रसः । रस-५- ११९५ - विष, २. [] विप, क्ष्वेड, तीक्षण, गरल | * रसवति रसः क्लीवनिः । रस-५-१३८९ - जारी, गोडो कोरे २स. * रस्यन्ते इति रसाः । रस-५ - १०६३ ( शि. ९४ ) - हीरायोग. द्र० गोपरसशब्दः । रसक-५-४१३- अगेषु रस. [] निष्क्वाथ | * रसः पिष्टमांसजस्तुल्यो रसकः । रमगर्भ - d. - १०५३ - सिंगोड, रसांजन. ० ताशब्दः | * रसस्य गरम | ग्सज पु. ( . ( .) १३५६ महिशना झंडा. * रसाज्जायन्ते रसजाः । रसजात-1.-१०५३ ( शि. ९२) रसांन, डिंगोङ. ॐ तार्क्ष्यशैलशब्दः । रसज्ञा - स्त्री - ५८५-५. द्र० जिह्वाशब्दः । * रसान् मधुरादीन् जानाति रसज्ञा । रसज्येष्ठ-५- १३८८-मधुर रस. मधुर, गुल्य, स्वादु, मधूलक, ( मधूल ) । रसतेजस-न.-६२१ - बोली. ० असुक्शब्दः । * रसात् तेजः रसतेजः । रसना - स्त्री ५८५-७५. द्र० जिद्दाशब्दः । * रस्यतेऽनया रसना, " खमिरमि- " ( उणा - २६९) इत्यनः । For Private & Personal Use Only स्त्री+ली लिङ्गः www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy