SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ थिर रथिर - ५ - ०६१-२थमां मेसी युद्धहरनार सैनि [] रथिक, रथिन् । रथ्या- स्त्री- ९८१-शेरी, प्रतोली, विशिखा । * स्थान वहति रथ्या, "वहति रथ" - ७११४२॥ इति यः । रथ्या-स्त्री-१४२२ -स्थानी समृद रथकट्या | * स्थानां समूहो रथ्या "पाशादेव - " ६|शर५|| इति त्यः । रद-धु-(१. १.)-५८३-हांत. द्र० खादनशब्दः । * रदन्ति विलिखन्ति रदाः । रदन-५-५८४-नंत. ६० खादनशब्दः । * स्वतेऽमीभिरिति रदनाः । रदच्छद-- ५-५८१-13. ० अधराब्दः । * रदानां दो रदच्छदः । रन्ति नदी - ५ - २१९ ( शे. ७२) - विष्णु, नारायण. ० अच्युतशब्दः । रन्तिनदी - स्त्री - १०८६ - धर्मएवती नहीं. [] चर्मण्वती । रन्ध्र-न. - १३६३-छिद्र, मिस. द्र० कुहरशब्दः । * रध्यति इति रे निपात्यते । ५५० त्र "खुरक्षुर' - ( उणा - ३९६) रमण - ५ - ८ - ( प. ) - शुद्ध वाया पतिवाय शह ने छे. उन. गौरी-रमाणु रमण--५-५१७-१ढाओ, पति, १२. द्र० धवशब्दः । * रमते चित्तं रमयति वा रमणः । रमणी - स्त्री - ५०५ - कीडा उनारी स्त्री. द्र० अङ्गनाशब्दः । * रम्यादिभ्यः कर्तयनटि रमणी । Jain Education International अभिधानव्युत्पत्ति रमणीय-न. - १४४५ (शि. १२९) - सुह२, मनोहर ० अभिरामशब्द: । * रम्यादिभ्यः कर्तयनटि रमणी । रमा-स्त्री-२२६-१क्ष्मी, विष्णुनी पत्नी. ६० आशब्दः । * रमते रमा । रम्भा - स्त्री-१९३६-४०. द्र० कदलीशब्दः । * रमन्तेऽस्यां रम्भा “गृहरभि-” (उगा-३२७) इति भः, रम्भत - इति वा । रम्भा स्त्री-१४०६ - गायन शब्द. [] हंभा । * 'रभुङ शब्दे' रंभगं रंभा । रम्य-न.-१४४५-- सुंदर, मनोहर ६० अभिरामशब्दः । * रमयति मनो रम्यते वा रम्यम् "भयशेषजन्यरम् - " ||५||७|| इति साधुः, रमणीयमपि | ( रम्यक)-न.-९४६ - रम्य (उर्भ (भूमि) रय- ५ - ४९४ - वेग. द्र० जवशब्दः । * रीयते गच्छत्यनेन रयः । रय-५ - १०८७- प्रवास. [] प्रवाह, ओव, वेणी, धारा । * रीयते गच्छति यः । रल्लक-५-६७०-ननु वस्त्र, मंगल. [] कम्बल, ऊर्णायु, आविक, और । * रमते मनोऽत्रेति " भिल्लाच्छभल्ल-( उणा - ४६४ ) इति निपातनाद्, के रल्लकः । रव-५-१४००-शब्द, ध्वनि. द्र० आरवशब्दः । * रवणं खः, रावोऽपि । रवण - ५ - ३४८-शम्६ ४२नार. शब्दन । * रोतीत्येवंशीलेो वणः । " चलशब्दार्थाद कर्मकात्" ५।४।४३ ॥ इत्यनः । 77 For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy