SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ महावीज्य महाबीज्य-न.-६१३- भूण, २५ सनेक्षને મધ્ય ભાગ. [] विटप । * महाबीजे साधु महाबीज्यम् , मुष्कस्य वक्ष. णस्य च वध्यवर्ति । महाबोधि-५-२३२-मुद्ध, सुगत. द्र० अद्वयशब्दः । * महती बोधिरस्य महाबोधिः । महाभीरु-स्त्री-१२०/-धायरी, गीगाडी. 0 गोपालिका । ___ * अतिशयेन भीरुः महाभीरुः । महामति-पु-११९(२.१४)- पति, गु३.. द्रः आङ्गिरसशब्दः । महामत्स्य-(1.4.)-५-१३४८-मोटा मासा. चीरिल्लि, तिमिङ्गिलगिल, तिमीङ्गिल । * महान्तश्च ते मत्स्याश्च महामत्स्याः । महामनस-.-३६७-६२, महात्मा. द्र० उदात्तशब्दः । * महद् मनोऽस्य महामनाः । महामद-पु-१२१८-(शे. १७१)-डा . द्र० अनेकपशब्दः । महामात्र-५-७२०-प्रधान, अमात्य शलितवारे. 7 प्रधान । * महती मात्रा परिच्छद एषां महामात्राः । महामात्र-यु-७६२-९:था ७५२ मेसना२. [] हस्त्यारोह, सादिम्, यन्तृ, निषादिन् । * महती मात्राऽस्य महामात्रः । महामानसिका-स्त्री-२४९-१६भी विधावा. * मानसी एव मानसिका, महती चासौ मान- । सिका च महामानसिका। महामाय--२१९-(शे.७४)-विप, द्र० अच्युतशब्दः । महामाया-स्त्री-२०५-(शे.४५)-पावती. द्र० अद्रिजाशब्दः । महामुख-पु-१३४९-मगरम२७. ट्र० आलास्यशब्दः । अभिधानव्युत्पत्ति* महद् मुखमस्य महामुखः । महामृग-५-१२१७-हाथी. द्र० अनेकपशब्दः । * महांश्चासौ मृगश्च महामृगः । महास्नायु ५-६३१-भाटी नस. 1 कण्डरा । * महती स्नायुमहास्नायुः “स्नायुसंघातः" इति वैद्याः । महाहंस-धु-२१९-(शे.७३)-qिorg. द्र. अच्युतशब्दः । 'महिका'-स्त्री-१०७२--हिम. द्र० अवश्यायशब्दः । महिमन-५-२०२--अत्यंत मोटा थवानी शमित. આઠસિદ્ધિ પૈકી પાંચમી સિદ્ધિ. * महतो भावो महिमा, अल्पोऽपि नागनगनगरगगनपरिमाणो भवति । महिला-स्त्री-५०४-स्त्री, नारी द्र० अबलाशब्दः । * मह्यते महिला "कल्पनिमहि"-(उणा४८१) ।। इतीलः । 'महिलाहया-स्त्री-११४९-अंग. द्र प्रियङगुशब्दः । महिष---४७ श्रीवासुपू०४५ ल. jioन. महिष-धु-१२८१-41. द्र० कासरशब्दः । * महति महिषः "मह्यविभ्यां टित्" (उणा५४७) इतीषः, मद्यां शेते वा पृषोदरादित्वात् । महिषध्वज-धु-१८५-५म, यमरात. द्र० अन्तकशब्दः । * महिषो ध्वजोऽस्य महिषध्वजः, महिषवाहनत्वात् । महिषमथनी-स्त्री-२०५-पावती. द्र० अद्रिजाशब्दः । * महिष मथति महिषमथनी । महिषी-स्त्री-५२०-पट्टराणी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy