SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः महाज्वाल - ५ - ८३६ - यज्ञाग्नि [] होमाग्नि, महावीर, प्रवर्ग । * महत्यो ज्वाला अस्य महाज्वालः । महातपस-५-२१९ (शे.७२) - विष्णु, नारायशु. द्र० अच्युतशब्दः । महातमः प्रभा - स्त्री - १३६० - नरुनी पृथ्वी. महातरु- ५ - १९४० - थे। २. स्नुहि, वज्र, [स्नुहा शि. १०२ ] । * महांश्चासौ तरुश्च महातरुः । महातेजस् - ५ - २०७ - अतिडेय, शरनो पुत्र. द्र० अग्निभूशब्दः । * महत् तेजोऽस्य महातेजाः । महातेजस्-५-१२४-सप्तर्षि पैड़ी प्रभा ऋषि महात्मनू - ५ - ३६७ - हार, महात्मा. द्र० उदात्तशब्दः । * महान् आत्मा अस्य महात्मा । महादेव - ५ - १९८-२४२. द्र० अट्टहासिनुशब्दः । * महांश्चासौ देवश्च महादेवः | महादेवी-स्त्री- २०४-पावती. द्र० अद्रिजाशब्दः । * महादेवस्य भार्या महादेवी । महाधातु- ५- ६२० २स धातु. द्र० अग्निसंभवशब्दः । महानट-५ - १९८- २४२. द्र० अट्टहासिन्शब्दः । * नाट्यसृष्टिकारित्वात् महानटः । महानन्द - ५ - ७४ - भोक्ष. द्र० अक्षरशब्दः । * महानानन्दोऽत्र महानन्दः । महानस - न.-९९८-२सोडु. सूदशाला, रसवती, पाकस्थान । * अनसा उपकरणसम्भारवत्त्वं लक्ष्यते ततो महच्च तदनश्चेति महानसम् । 'सरोऽनोऽश्माऽयसो जाति नाम्नोः " ||७|३ | ११५ ॥ इत्यट् समासान्तः । Jain Education International ५४९ महानाद-५ -५७३-अन द्र० कर्णशब्दः । * महानू नादो - निर्घोषोऽत्रेति महानादः । महानाद - ५ - १२८४ - सिंह द्र० इभारिशब्दः । * महान् नादोऽस्य महानादः । महानाद-५ - २०० (शे. ४१) - ४२. द्र० अट्टहासिन्शब्दः । महानिशा - स्त्री-- १४५ - अर्द्धरात्रि. निशीथ, अर्धरात्र, [ निःसम्पात शि. १६ ] * महती - प्राप्तप्रकर्षत्वात् सा चासौ निशाच महानिशा । महानिशा - स्त्री- २०५ (शे. १०) - पावती. द्र० अद्रिजाशब्दः | महानील-न. - १०६५ (शि. ९५ ) - नीलमणि. [] नीलमणि, इन्द्रनील | (महानील) -५ - १३१/- ते नामनो मेड नाग महापक्ष-५-२३१ (शे. ८० ) - गरुड पक्षी, द्र० अरुणावरजशब्दः । महापथ- - ९८७ - भार्ग महाबिल द्र० असंकुलशब्दः । * महांश्चासौ पन्थाश्च महापथः । महापद्म - ५ - १९३ - निधि पैसा पांयो निधि. महापद्म - ५- १३०९-भस्तमा १० टीला वाणी સફેદ નાગ. * महान्ति पद्मान्यस्य महापद्मः । महाफला- स्त्री- ७९७ (शे. १४८) - शम्तिनाभनु शास्त्र. [का, अष्टतालायता शे. १४८ ] । महाबल - ५ - ११०७ - पवन द्र० अनिलशब्दः | * महद् बलमस्य महाबलः । महाबल - न. -१०४१ (शे. १६०) -सीसु, द्र० गण्डूपदभवशब्दः । ( महाबिल) - d. - १६३सामश. ० अनन्तशब्दः । * महाबिलं देश्याम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy