SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ मन्थर हृदि मन्तःप्रय, मागस । (उणा--७७ प्रक्रियाकोशः अभिलाषे वसति वा ताततुल्यः "पितृसदृशः मनोजव" इत्यन्ये यद् व्याडि:-"जनः पितृसधर्मा यः स ताता) मनोजवः ।" मनोज्ञ--.-१४४५--सु१२, मनोर२. द्र. अभिरामशब्दः ।। * जानातीति ज्ञं मनोज्ञ यत्र तद् मनोज्ञ । मनोदाहिन-पु-२२८-(शे. ७८)-मदेव. द्र० अङ्गजशब्दः । (मनोयोनि)---२२९-महेव. द्र० अङ्गजशब्दः । मनोरथ-:-४३०-२७, अलिसा. द्र० अभिलाषशब्दः । * मन एव रथो दरगामि यत्र मनोरथः । (मनोरम)-न.-१४४४-सु४२, भनौ २. द्र. अभिरामशब्दः । * मनो रमयति मनोरमम् । मनोरम-धु-९४-श्रीन अवये ६३. मनोराज्य-५-४३१-(वि. ३०)-२७, अलिसापा. द्र. अभिलापशब्दः ।। (मनोविलास)-.-५०७-स्त्रीनु धन-(मनना विसास) (मनोविलासवती)-स्त्री-५०७-मनना विज्ञास वत्री. मनोहत-पु.-४३९-निराश, ना उभे येसो. 1 प्रतिहत, प्रतिबद्ध, हत । * मनसि हतो मनोहतः। मनोहर-.-१४४४-४२, भतार२. द्र० अभिगमशब्दः । ___* मनो हरति मनोहरम् । मनोहारी-स्त्री-५२९-(शे.११३) ४३टा, असता स्त्री/ द्र० अविनीताशब्दः । मनोहा-श्री--१०६० - मरासीर धातु. द्र० करवीराशब्दः । * मनःशब्देन हूयते मनोहा । मन्तु-पु-७४४-२५५२५. 0 अपराध, व्यलीक, विप्रिय, मागस् । * मन्यते हृदि मन्तुः पुलिङ्गः " कृसिकम्य-" (उणा-७७३) ॥ इति तुन् । मन्त्र-५-७.१-से-ते यती विचारणा. ___ * मन्त्रग मन्त्रः पञ्चाङ्गः, यत्कौटिल्यःकर्मणामारम्भोपायः पुरुषद्रव्यसंपदेशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चति पञ्चाङगो मन्त्रः । मन्त्रजिह्व-पु-१०९९-अनि. द्र. अग्निशब्दः । * मन्त्र एव जिह्वा अस्य मन्त्रजिह्वः । मत्रविद-पु-७३३-गुस्तय२, ३२५२५. द्र० अवसर्प शब्दः । ___* मन्त्रं वेत्ति मन्त्रवित् । मन्त्रशक्ति-धु-७३५-सन्धि विग्रह गरे पायने યથા સ્થાને સ્થાપન કરવાથી ઉત્પન્ન થયેલી શક્તિ, ___ * मन्त्रः पञ्चाङ्गो मन्त्रशक्तिः । मन्त्रिन्-यु-७१९--अमात्य, भन्त्री. ट्र० अमात्यशब्दः । * मन्त्रः कर्तव्यावधारणमस्त्यस्य मन्त्री । मन्थ-धु-१०२३--मन्यन ६ त्रीयो. ट्र० क्षुब्धशब्दः । * मथ्यतेऽनेन मन्थः । मन्थदण्ड-पु-१०२३-भन्थन, सौयो. द्र० अब्धशब्दः । मन्थनाय दण्डः मन्थदण्डः । मन्थनी-स्त्री-१०२२-२२२, गोजी, ही सोपवानी. D गर्गरा, कलशी। * मथ्यते दन्यस्यां मन्थनी । मन्थर-५-४९५ - बामे यासना२. मन्दगामिन् । * मध्नाति पादौ मन्थर: “ ऋच्छिचटि-" ( उणा-३९७) ॥ इत्यरः। मन्थर-पु.-१४२९-२, नीयु. द्र० कुन्जशब्दः । * मध्नाति मन्थरम् “ऋच्छिचटि" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy